Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1024
________________ उद्देशकः-१०, मूलं-२८१, [ भा. ४६६४] ५३९ मू.( २८१)सत्तरसवासपरियायस्स समणस्सनिग्गंधस्स आसीविसभावना नाममज्झयणमुद्दिसित्तए। मू.( २८२ अट्ठारसवासपरियायस्स समणस्स निग्गंथस्स कप्पत्ति दिट्ठीविसभावणा नाममज्झयणमुद्दिसित्तए। मू. ( २८३) एगुणवीसवासपरियायस्स समणस्स निग्गंधस्स कप्पइ दिट्टिवायनामंग उदिसित्तए॥ मू. ( २८४ ) विसतिवासपरियाए समणे निगथे सवसुयाणुवाती भवति। भा.[४६६५] तेअनिसज्जा सोलसआसीविसभावनं च सत्तरसे। दिट्ठिविसमट्ठारस उगुणवीसे दिट्ठिवाओ उ॥ वृ. पोडशवर्षे तेजोनिसर्गोनामाध्ययनमुद्दिश्यते। सप्तदशे वर्षे आसीविसभावनामुद्दिश्यते। दृष्टीविषभावनामष्टादशे वर्षे एकोनविंशतितमे वर्षे दृष्टिवादोनाम द्वादशमङ्गमुद्दिश्यते। साम्प्रत- मेतेषामध्ययनानामतिशयानाहभा.[४६६६] तेयस्स निसरणं खलु आसीविसत्तं तहेव दिह्रिविसं लद्धीतो समुप्पज्जे समहीएसुं तु एएसु॥ वृ.एतेषुतेजोनिसर्गप्रभृतिष्वध्ययनेषु यथाक्रमंतेजसोनिस्सरणमासीविषत्वं दृष्टीविषमित्येव लब्धयः समुत्पद्यन्ते। इयमत्र भावना तेजोनिसर्गेऽध्ययनेऽधीतो तेजोनिस्सरणलब्धिरुत्पद्यतेयेन वा तपसा कृता तेजोलब्धिर्भवति। तच्च उपवर्ण्यते, आशीविषसंभावनायां पठितायां आशीविपत्वलब्धेर्यैर्वा समाचरणैरासीविषतया कर्म बध्यते, तान्युपवर्ण्यन्ते। एवं दृष्टीविषभावनायामपि भावनीयम्। भा.[४६६७] दिट्टिवाए पुण होइ सव्वभावाणरूपणं। नियमा सव्वसुयाणुवाइवीसइ वासे उबोधव्वो।। वृ.दृष्टिवादे पुनर्भवति सर्वभावनां रूपणं प्ररूपणं नियमात् विंशतिवर्षः पुनः सर्वश्रुतानुपाती भवति। सर्वमपि श्रुतं यथा भणितेन योगेन तस्य पठनीयं भवति। अथ कस्य तीर्थकरस्य काले कियन्ति प्रकीर्णकान्याभवन्त्यत आहभा.[४६६८] चउद्दसय सहस्साइं पइण्णगाणं तु वद्धमाणस्स। सेसाण जत्तिया खलु सीसा पत्तेयबुद्धाओ॥ वृ. भगवतो वर्धमानस्वामिनः तीर्थे चतुर्दशप्रकीर्णकसहस्राण्यभवन् शेषाणां च तीर्थकृतां यस्य यावन्तः शिष्यास्तस्य तावन्ति प्रकीर्णकानि प्रत्येकबुद्धा अपि तस्य तावन्तः ।। भा.[४६६९] पत्तस्स पत्तकाले एयाणि जो उ उद्दिसे तस्स। निज्जरलाभो विपुलो किह पुन तं मे निसामेह॥ वृ. पात्रस्य योग्यस्य परिणामकस्त्येयर्थः। एतेनापात्रेऽतिपरिणामके वा ददानो महती श्रुताशातनेति प्रतिपादितम् । प्राप्ते काले यथोदिते एतानि प्रकीर्णकानि य उद्दिशति तस्य सुविपुलो निर्जरालाभः कथं पुनः सविपुलो निर्जरालाभः । सूरिराह-तं विपुलं निर्जरालाभं कथ्यमानं निशमयत मेते कथयति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046