Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 994
________________ उद्देशकः-१०, मूलं-२५१, [भा. ४४६८] ५०९ बिइए छक्के अभितरंमि तु पढमं भवे ट्ठाणं ॥ वृ. प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेवित द्वितीये षट्के कायषट्के अभ्यन्तरमन्तर्गतं तत्कतरदित्याह-प्रथमं पृथिवीकायलक्षणं भवेत् स्थानमेवमप्काये तेजस्काये वायुकाये वनस्पतिकाये त्रसकाये च यथाक्रमं बिइयं भवे ट्ठाणमित्यादिपदसंचारतः पूर्वक्रमेण पञ्चगाथा व्यक्त्वयाः । एतदेवाहभा. [४४६९] पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु । बिइए छक्के अभितरंमि सेसेसु वि पएसु ।। वृ. इयमपि प्राग्वत्। नवरं सेसेसु इति शेषेष्वप्यप्कायादिषु वदेत् । भा.[४४७०] पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु । तइए छक्के अभितरंमि तु पढमं भवे हाणं ।।। वृ. प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत्सेवित कथंभूतमित्याहतृतीये षट्के अकल्पगृहिभाजनादिलक्षणे अभ्यन्तरमन्तर्गतं कतरदित्याह-प्रथमकल्पलक्षणं भवेत् स्थानमेवं गृहिभाजने पल्यङ्के निषद्यायां स्ने शोभायां च यथाक्रमं च बिइयं भवे हाणं तइयं भवे द्वाणमित्यादि पदसंचारतः पञ्च गाथा वक्तव्याः तथा चाहभा.[४४७१] पढमस्स य कज्जस्स य पढमेन पएन सेवियं जंतु। तइए छक्के अभितरंमि तु सेसेसु वि पएसु ।। ७. अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथमं पदं दर्पलक्षणं पदममुंचता अष्टादशपदानि । एवमकल्पादिभिरपि द्वितीयादिभिः पदैः संचारणीयानि पाठोऽप्येषं-पढमस्स य कज्जस्स य बीएण पएण सेवियं जं तु । पढमे छक्के अभितर तु पढमं भवे टाणमित्यादि सर्वसंख्या भङ्गानामशीतिशतम् तदेवं प्रथमं दर्परूपं विशुद्धमिदानी द्वितीयं भा. [४४७२] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जंतु। पढमे छक्के अभितरं तु पढमं भवे ट्ठाणं ।।। वृ. द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन दर्शनलक्षणेन यत्सेवितं कथंभूतमित्याह-प्रथमे षट्के उभयषट्करूपे अभ्यन्तरमन्तर्गतकतरत्तदित्याह-प्रथमं प्राणातिपातलक्षणं भवेत् स्थानमेवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजनेच पूर्वक्रमेण यथाक्रम पञ्च गाथा वक्तव्यास्तथा चाहभा. [४४७३] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु । पढमे छटे अभितरं तु सेसेसु वि पएसु ॥ वृ. अक्षरगमनिका प्राग्वत् द्वितीयषट्कं कायरूपमधिकृत्याहभा.[४४७४] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जंतु। बिइए छक्के अभितरं तु पढमं भवे द्वाणं ।। वृ.अत्र प्रथम स्थानं पृथिवीकायलक्षणमेवमकाये अग्निकाये वायुकाये वनस्पतिकाये त्रसकाये प्रागुक्तेन प्रकारेण पञ्च गाथा वक्तव्यास्तथा चाहभा.[४४७५] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु । For Private & Personal Use Only Jain Education International www.jainelibrary.org


Page Navigation
1 ... 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046