Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 997
________________ ५१२ व्यवहार - छेदसूत्रम् - २ - १० / २५१ वृ. एवमुक्तेन प्रकारेण तावदुद्धाते लघुरूपे मासचतुर्मासषण्मासलक्षणे प्रायश्चित्ते समापतितेऽभिहितमनुद्धाते गुरुके समापतिते साम्येव मासे चतुर्मासषण्मासानि किण्हमीत्यनेन पदेन विशेषितानि वक्तव्यानि । तद्यथा भा. [४४९१] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीला कण्णे मासं तवं कुज्जा | पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीला चउमास तवं कुणसु किण्हे ॥ पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता । नक्खते भे पीला छम्मास तवं कुणसु किण्हे ॥ भा. [४४९३]. वृ. छेयं अतो वोच्छामित्ति अतः परं च्छेदमुपलक्षणमेतत् । मूलादिकं च प्रायश्चित्तं वक्ष्ये । भा. [४४९४ ] च्छिदित्तु व भोयण गच्छंतु य तस्स साहूणो मूलं । अव्वावडा ग गच्छे अबिइया वा पविहरंतु ।। वृ. वा शब्दो विकल्पने अथवा यदि च्छेदप्रायश्चित्तमापन्नो भवति तदेवं संदिशति भोजनं छिंदतु । अत्र विशेषव्याख्यानार्थमिदं गाथाद्वयमाह भा. [ ४४९५ ] भा. [४४९२] छब्भागंगुलपणगे दसरायतिभाग अट्ठपन्नरसे । वीसाए ति भागणं तु छन्ब्भागूनं तु पणुवीसे ॥ मास चउमास छ्क्के अंगुलचउरो तहेव छच्चेव । एए छेयवियप्पा नायव्व जहक्कमेणं तु ॥ भा. [४४९६ ] वृ. पञ्चके पञ्चरात्रिं दिवप्रमाणे च्छेदे समापन्ने एवं संदेशं कथयति-भाजनस्वरूपस्यांगुलपद्मागे छिन्दन्तु दशरात्रे च्छेदे समापतिते त्रिभागमंगुलस्य भाजनं च्छिन्दतु पञ्चदशे पञ्चदशरात्रे च्छेदे अर्धमंगुलस्य, विंशतौ विंशति रात्रिदिवच्छेदे त्रिभागोनमंगुलं पञ्चविंशती पञ्चविंशतिरात्रिंदिव च्छेदे षड्भागोनमंगलं मासे मासप्रमाणे च्छेदे प्राप्ते परिपूर्णमेकमंगुलं चतुर्मासे चत्वार्यंगुलानि षण्मासे षड्गुलानि छेद्यानि संदिशती । एवमेते यथाक्रमेण च्छेदविकल्पाः संदेशा ज्ञातव्याः । गच्छंतु तस्स साहूणो मूलमिति यदि मूलं प्रायश्चित्तमापन्नो भवति तदेव संदशिति । योऽन्योऽसौ दूरे साधुर्गच्छाधिपतिर्विहरति तस्य मूलं समीपं गच्छन्तु तस्य समीपं गत्वा प्रायश्चित्तं प्रतिपंद्यतामिति भावः । अव्वावडा व गच्छे इति अथानवस्थाप्यं प्रायश्चित्तमापन्नस्तत एवं कथयत सन्देशं यथा गच्छे अव्यापृता भवत, कंचित्कालं गच्छस्य वर्तमाननिकामवहन्तस्तिष्ठन्तु | अबिइया वा प्रविहरन्तु इति पाराञ्चितप्रायश्चित्तापत्तौ पुनरेवं संदिशति किंचित्कालमद्वितीयका एकाकिनः प्रविहरन्तु । तदेवं दर्पेण सेविते प्रायश्चित्तमधुना कल्पे यतनया सेविते प्राह } भा. [ ४४९७] बिइयस्स य कज्जस्स य तहियं चडवीसर्ति निसामेत्ता । नमोकारे आउत्ता भवंतु एवं भणिज्जसि ॥ वृ. द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिनीं चतुर्विंशति निशम्याकर्ण्य तत्रैवं संदिशति नमस्कारे भवन्त आयुक्ता भवन्तु । एवं भणेत् ब्रूयात् For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046