Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 996
________________ उद्देशकः-१०, मूलं-२५१, [ भा. ४४८३ ] दस होंति अकप्पम्मी सव्वसमासेण मुण संखा॥ वृ. एवमुक्तेन प्रकारेण कल्पे चतुर्विंशतिरष्टादशका भवन्ति चत्वारि शतानि द्वात्रिंशतानि भङ्गानां भवन्तीति भावः । अकल्पे दचे दशाष्टादशका भवन्ति अशीतिशतं भङ्गानां भवन्तीति भावः । एतां कल्पे दर्षे च सर्वसमासेन संख्यां जानीहिभा.[४४८४] सोऊण तस्स पडिसेवणं तु आलोअणा कमविहिं तु । आगमपुरिसजायं परियागबलं च खेत्तं च ।। वृ. श्रुत्वा तस्यालोचनकस्य प्रतिसेवनामालोचनाक्रमविधि च आलोचनाक्रमपरिपार्टी चावधार्यय तथा तस्य यावानागमोति तावन्तमागमं तथा पुरुषजातं तमष्टमादिभिर्भावितममावितं वा पर्यायं गृहस्थपर्यायो यावानासीत् यावांश्च तस्य व्रतपर्याय: तावन्तमुभयं पर्यायं बलं शारीरिकं तस्य तथा यादृशं तत् क्षेत्रमेतत्सर्वमालोचकाचार्यकथनतः स्वतो दर्शनतश्चावधार्य स्वदेशं गच्छति । तथा चाहभा. [४४८५] आहारेउ सव्वं सो गंतूणं पुणो गुरुसगासं। तेसि निवेदेइ तहा जहानुपुब्धि गतं सव्वं ॥ वृ.स आलोचनाकार्य प्रेषितः सर्वमनन्तरोदितमासमन्तात् धारयित्वा पुनरपि स्वदेशागमनेन गुरुसकाशं गत्वा तेषां गुरूणां सर्वं तथा निवेदयति यथा आनुपूर्व्या परिपाट्य गतमवधारितम्। भा.[४४८६] सो ववहारविहण्णू अनुज्जित्ता सुत्तोवएसेणं। सीसस्स देई आणं तस्स इमं देहि पच्छित्तं ।। वृ.स आलोचनाचार्यो व्यवहारविधिज्ञः कल्पव्यवहारत्मके च्छेदश्रुते अनुमय्य पौर्वापर्यालोचनेन श्रुततात्पर्यो निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्वप्रेषितस्य स्वशिष्याज्ञां ददाति । यथा गत्वा तस्येदं प्रायश्चित्तं देहि। किं तदित्याहभा. [४४८७] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडासुक्के मासं तवं कुणसु॥ वृ.प्रथमस्य कार्यस्य दर्पलक्षणस्य सम्बन्धिनी दर्पादिपदभेदतो दशविधां दशप्रकारामालोचनां निशम्याकयं परिभावितं यथा नक्षत्रशब्देनात्र मासः सूचितः । मासे मासप्रमेयप्रायश्चित्तविषयौ भवत: पीडाव्रतषट्कपीडा कायषट्कपीडा कल्पादिषट्कपीडा वा आसीत् सापि च सुक्केत्ति शुक्ले इति सांकेतिकी संज्ञेति उद्घातं मासंतपः कुर्यात् । यदि चातुर्मासं षण्मासंवा लघुप्रायश्चित्तमापन्नो भवेत् तदेवं कथयतिभा.[४४८८] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता। नक्खत्ते भे पीमा चउमासतवं कुणसु सुक्के ।। भा.[४४८९] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता। नक्खत्ते भे पीला छम्मासतवं कुणसु सुक्के ।। वृ. गाथा द्वयमपि व्याख्यातार्थम् । भा.[४४९०] एवं ताव उग्घाए अनुग्घाए चेव किण्हमि । मासे चउमास छमासियाणि छेयं अतो वुच्छं। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046