Book Title: Agam Jyot 1975 Varsh 11
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
श्री सिद्धचक्रस्तुतिः सार्व सिद्धिगतं सदथकथकं सूत्रप्रदं मौनिनं, सद्बोघि सुबुधं नमामि चरणं शुद्धं तपः शङ्करम् । एतन्मण्डलमय॑मद्रिरिपुभिः श्रीसिद्धचक्रस्थितमानन्दोदधिकौमुदीश्वरवरं श्रीपालसौख्यप्रदम् ॥
ज श्री-तारंगामंडन
श्री-अजितनाथप्रभुस्तुतिः आनन्दोदधिचन्द्रमा भविमनःपङ्कहा जिनः, तारंगाधिष आत्मरूपरमणा ज्ञानामृताम्मोनिधिः । श्रेयस्कन्दवितानवारिदनिभो मोक्षालयैकस्थितिः, देशाच्छीअजितो जितान्तररिपुर्भद्राणि धः सर्वदा ॥
श्री-पोसीना तीर्थमंडन
श्री-पार्श्वजिनस्तुतिः कल्याणाम्बुधिवर्धने शशधरं सद्बोधवल्ल्यम्बुद, शुद्धज्ञानपयोजभेदनविधौ वैरोचन निय॑थम् । सच्चारित्रमणिप्रदानदलितोन्माहादिशत्रूत्कर, पोसीने जिनपार्श्वमाप्तमहितं स्तौम्यन्वा भक्तिभाकू ॥
( भाई नूतन वर्ष !!!
[ પૂ. આગમ દ્વારકશ્રીની દેખરેખમાં તાત્વિક-સામગ્રીથી ભરપુર પ્રકટ થતા “શ્રી સિદ્ધચક પાક્ષિકના આઠમા વર્ષના પ્રારંભે પૂ. આગમેદ્ધારકશ્રીની અપૂર્વ પ્રતિભાભરી કવન-શક્તિના પરિચય રૂપ કેટલાંક પદ્યો ખૂબ જ ભાવવાહી હાઈ અહિં વાચકેની સાહિત્યરસાસ્વાદવૃત્તિના સંતેષાથે રજુ કરેલ છે.
मा. ४-२

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172