Book Title: Agam Jyot 1975 Varsh 11
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 146
________________ । 4 श्री वीतराग-परमात्मस्तुतिः.. (१५ १०५. ४ ५. 10 थी) मुर्ताऽमूर्तान् अणून् स्थलान् , जडान् चेतनसंयुतान् । दर्शयन् केवलं प्राप, नमस्ते सर्वदा प्रभो ! ॥१२॥ अवाप्तोत्तमधर्माऽपि, जगत्प्रेक्ष्य व्यथाऽऽकुल । नरणोपायमादिशः, नमस्ते सर्वदा प्रभो ! ॥१६॥ धार्या मैत्री मुदा कार्या, करुणापेक्षण' पुनः । सत्वे श्रेष्ठेऽवमे नीचे, नमस्ते सर्वदा प्रभो ! ॥१४॥ याइयो बधे। मृषा स्तेय. अब्रह्य ममता तथा । इति दिष्ट स्वरूपस्थः, नमस्ते सर्वदा प्रभो ! ॥१५॥ भमा मार्दवमृजता, मुक्तिः शौच तपो यमः । ब्रह्माऽकिश्चनता चाक्ता, नमस्ते सदा प्रभो ! ॥१६॥ निगृहीता न केचिन्ना-नुगृहीताश्च जन्तवः । रोषात्तोषाच्च भगवन् : नमस्ते सर्वदा प्रभो ! ॥१७॥ वपुषि वनिता न ते, न चास्त्र न च मालिका । जगद्विलक्षणात्मा त्वं, नमस्ते सर्वदा प्रभो! ॥१८॥ न हनः कस्यचिद् वा. नान्यस्त्रीभिः कृता रतिः। शैशवात् शानधारी त्व, नमस्ते सर्वदा प्रभो ! ॥१९॥ कृपालुः परमः सत्य-वादी याचितसाधनः । ब्रह्मचर्य धरः श्रेष्ठ, नमस्ते सर्वदा प्रभो ! ॥२०॥ न क्रोधो न मदे। माया, न च लोभः न कलिः रतिः । न प्रेमलास्य-हास्यादि, नमस्ते सर्वदा प्रभो! ॥२१॥ यथाथ परमाणोस्व, समयस्य च झानबान् । ख-प्रदेशस्य दृष्टा स्व, नमस्ते सर्वदा प्रभो! ॥२२॥ (मश:)

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172