SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धचक्रस्तुतिः सार्व सिद्धिगतं सदथकथकं सूत्रप्रदं मौनिनं, सद्बोघि सुबुधं नमामि चरणं शुद्धं तपः शङ्करम् । एतन्मण्डलमय॑मद्रिरिपुभिः श्रीसिद्धचक्रस्थितमानन्दोदधिकौमुदीश्वरवरं श्रीपालसौख्यप्रदम् ॥ ज श्री-तारंगामंडन श्री-अजितनाथप्रभुस्तुतिः आनन्दोदधिचन्द्रमा भविमनःपङ्कहा जिनः, तारंगाधिष आत्मरूपरमणा ज्ञानामृताम्मोनिधिः । श्रेयस्कन्दवितानवारिदनिभो मोक्षालयैकस्थितिः, देशाच्छीअजितो जितान्तररिपुर्भद्राणि धः सर्वदा ॥ श्री-पोसीना तीर्थमंडन श्री-पार्श्वजिनस्तुतिः कल्याणाम्बुधिवर्धने शशधरं सद्बोधवल्ल्यम्बुद, शुद्धज्ञानपयोजभेदनविधौ वैरोचन निय॑थम् । सच्चारित्रमणिप्रदानदलितोन्माहादिशत्रूत्कर, पोसीने जिनपार्श्वमाप्तमहितं स्तौम्यन्वा भक्तिभाकू ॥ ( भाई नूतन वर्ष !!! [ પૂ. આગમ દ્વારકશ્રીની દેખરેખમાં તાત્વિક-સામગ્રીથી ભરપુર પ્રકટ થતા “શ્રી સિદ્ધચક પાક્ષિકના આઠમા વર્ષના પ્રારંભે પૂ. આગમેદ્ધારકશ્રીની અપૂર્વ પ્રતિભાભરી કવન-શક્તિના પરિચય રૂપ કેટલાંક પદ્યો ખૂબ જ ભાવવાહી હાઈ અહિં વાચકેની સાહિત્યરસાસ્વાદવૃત્તિના સંતેષાથે રજુ કરેલ છે. मा. ४-२
SR No.540011
Book TitleAgam Jyot 1975 Varsh 11
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1976
Total Pages172
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy