Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth Author(s): Tulsi Acharya, Mahapragna Acharya Publisher: Jain Vishva Bharati View full book textPage 5
________________ पढमो उद्देसो सई पडिसेवणा-पदं १. जे भिक्खू मासियं परिहारढाणं पडिसे वित्ता' आलोएज्जा, अपलिउंचियं' आलोए__ माणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासियं ।। २. जे भिक्खू दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोए माणस्स दोमासियं, पलि उंचियं आलोएमाणस्स तेमासियं ।। ३. जे भिक्खू तेमासियं परिहारदाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स तेमासियं, पलिउंचियं आलोएमाणस्स चाउम्मासियं ।। ४. जे भिक्खू चाउम्मासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स चाउम्मासियं, पलिउंचियं आलोएमाणस्स पंचमासियं ॥ ५. जे भिक्खू पंचमासियं, परिहाराणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स पंचमासियं, पलिउंचियं आलोएमाणस्स छम्मासियं । तेण परं पलिउंचिए वा अपलिउंचिए वा 'ते चेव छम्मासा॥ बहुसो पडिसेवणा-पदं ६. जे भिक्ख बहुसोवि मासिय परिहारट्ठाणं पडिसेवित्ता. आलोएज्जा, अपलिउंचियं ___ आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासियं ।। ७. जे भिक्खू बहुसोवि दोमासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं १. पडिसेवेत्ता (ता)। सामान्यादेकं प्रथम सूत्रं विवक्षितम् (व्यवहार२, ३. व्यवहारभाष्यवृत्तौ 'अपरिकुञ्च्य परिकुञ्च्य' सूत्र, मवृ, भाग २, पत्र ५३) । इति व्याख्यातमस्ति, निशीथचूणों 'अपरि- ७. 'क, ग' आदर्शयोः सूत्रपञ्चकस्य स्थाने संक्षि कृञ्चितं परिकुञ्चितं' इति व्याख्यातं दृश्यते । प्तपाठो दृश्यते-सहेव नेयव्वं नवरं बहुसो वि उभयत्रापि नास्ति कश्चिदर्थभेदः । भाणियव्वं । 'ता' संकेतितादर्श स एवमस्ति४. तिमासियं (ख)। एवं बहुसोवि पंच आलावगा मज्झिला भाणि५. तेच्चेव (म)। यव्वा जाव ते चेव छम्मासा । ६. इह आदिमानि पंचापि सकलसूत्राणि सकलसूत्र Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 68