Book Title: Agam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text
________________
ܘܛܐ
११८४० ॥
सभाष्य- चाणक निशाथसूत्र
जम्हा एते दोसा तम्हा आयरिएणं इमं भणियव्वं
सि तदा समगुणा, भुजध दव्वादिएहि पेहित्ता । एवं भंडणदोसा, ण होंति मणुण्णदोसा य || १८४६॥
दव्य - खेत्त - काल - भावेहि पडिलेहेत्ता भुजेज्जह, एवं साधारणे सव्वदोसा परिहरिया भवंति
कारणा देज्ज वा पडिच्छेज्ज वा
-
-
असि ओमोयरिए, रायदुट्टे भए व गेलण्णे ।
अद्वाण रोधए वा, देज्जा अधवा पडिच्छेज्जा || १८४७॥
असिवे कारणे एगागी, एगाणियस्स बहु दोस गुगं जाणित्ता पासत्थ-संघाडगं पडिच्छति । पासत्यस्स वा संघाडगो भवति, अफव्वंतो रायट्ठे रायवल्लभेण समाणं ण घेप्पति भए बितिम्रो सहाओ भवति, गेलणे पडियरणं, श्रद्धाणे सहाओ, रोधणिग्गमणट्ठा, एतेहि कारणेहि सव्वत्थ पणगादि - जयगाए जाहे मासल पत्तो ताहें देति वा पडिच्छति वा ।। १८४७॥
जे भिक्खू उदउल्लेण वा ससिणिद्वेण वा हत्थेण वा दन्त्रीए वा
भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिजति ||०||३८||
जे भिक्खू ससरक्खेण वा 'मट्टिया-संसद्वेण वा ऊसा संसद्वेण वा लोणिय-संसद्वेण वा हरियाल - संसद्वेण वा मणोसिला - संसद्वेण वा वण्णिय-संसद्वेण वा गेरुय संसट्टेण वा सेडिय - संसद्वेण वा सोरट्ठिय-संसद्वेण वा हिंगुल - संसद्वेण वा अंजण- संसद्वेण वा लोद्ध-संसद्वेण वा कुक्कुस - संसद्वेण वा पिट्ठ- संसद्वेण वा कंतव- संसद्वेण वा कंदमूल संसद्वेण वा सिंगर संसद्वेण वा पुप्फ- संसद्वेण वा उक्कुड-संसद्वेण वा संसद्वेण वा हत्थेण वा दव्वीए वा भागणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति | | ० ||३६||
Jain Education International
गिहिणा सचित्तोदगेण अप्पणट्टा धोयं हत्यादि, अपरिणयं उदउल्लं भण्णति । पुढविमत्रो मत्तम्रो । कंसमयं भायणं । श्रंजणमिति सोवीरयं रसंजणं वा । ते पुढविपरिणामा वणिया, जेण सुत्रष्णं वणिज्जति । सोरट्टिया तुवरि मट्टिया भगति । तंदुलपिट्टे श्रामं प्रसत्योवहतं । तंदुलाण कुक्कुसा । सचित्तवणस्सती-ष्णो
कुट्टो भति । प्रसंस अणुवलितं ।
उदउल्ल मट्टिया वा, ऊसगते चैव होति बोधव्वे ।
हरिताले हिंगुलए, मणोसिला अंजणे लोणे || १८४८ ॥
१ प्रोक्तानि कतिपयपदानि भाष्यचूयनं व्याख्यातानि । २ कुट्टितवनस्पतिचूर्णः ।
For Private & Personal Use Only
www.jainelibrary.org