Book Title: Agam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र १
परिच्छा णाम तुलणा । सा भण्णति - पुवं तुममन्नहा दव्वादिए सु उचिया, इयाणि पव्वतियाए भण्णहा ।
पुव्वं प्रणुप्पए खीरादिपेज्जामो इत्थिया (इच्छिया) पायरासा-पढमालिय त्ति वुत्तं भवति, इदाणि सा पत्थि मज्झण्हे भिक्खं प्रडिता पारेयव्वं । उदुम्ढे सयणभूमीए, इक्कड कड्ढिणादिसंथारगेसु वासासु पासणं ।
पुव्वं मासंसादिसु. इदाणि उडुबाए णिसज्जाए वासासु णं संथारग - भिसिगादिएसुं । पुव्वं तुझ वत्थपाठरणा महद्धणमुल्ला सण्हा य प्रासि, इयाणि ते अमहद्धणमुल्ला थूलकडा य । पुष्वं ते रुप्प - सुवण्णादिसु भोय णं, इदाणि ते लाउ - कमढादिसु ।
माहारो वि ते पुव्वं जेहादगाढे रिउक्खमो प्रणुकूलो य, इदाणि ते वोसीणो णिब्बलो असंस्कृतः । एहि सयणादिया वि प्रसंस्कृता । "एण्हि" ति - इयाणि ॥२४१॥
पडिकारा य बहुविधा, विसयसुहा आसि तेण पुण एण्हि ।
चंकमणण्हाण धुवणा, विलेवणा ओसहाई च ॥२४१६।। पडियारा णाम सरीरसंस्कारा, चंकमणादि विविधरोगोवसमणियमोसहाणि । एवं दव्वे गतं ॥२४१॥ इमं खेत्ते -
अद्धाण दुक्ख सेज्जा, सरेणु तमसा य वसधिओ खित्ते ।
परपातेसु गयाणं, वुत्थाण व उदु-सुहघरेसु ॥१४२०॥ मासकप्पे पुणे श्रद्धाणं णिरणुवाणएहिं । दृक्खकारियानो सेज्जामो रेणुकज्जवायो, प्रजोतिकडामो तमसानो, एवं पव्वज्जाए। गिहवासे पुण तुमं सिवियादिएहि प्रासादिएहि जाहि उदए वातणिवातेसु य हरितोवलित्तेसु य ऊसिता, कहं पवज्जाए धिति करेज्जह ? ॥२४२०॥
आहारादेवभोगो, जोग्गो जो जम्मि होइ कालम्मि ।
सो अण्णहा ण य णिसिं, अकालज्जोग्गो य हीणो य ॥२४२१॥
आहारादिनो उवभोगो जो जम्मि काले जोग्गो सो पयज्जाकाले अण्णहा विवरीतो। णिसि च जावज्जीवं ण भोत्तव्वं, दिया वि वेलातिक्कमे लभते, भजोग्गो अणणुकूलो, सो वि हीणो प्रोमोदरियाए ॥२४२१।।
एण्हि भावे -
सव्वस्स पुच्छणिज्जा, ण य पडिकूलेइ सइरमुइतत्था ।
खुड्डी वि पुच्छणिज्जा, चोदण-फरुसादिया भावे । २४२२॥ गिहवासे रामो पच्चुट्टिता मुहसलिलादिएहि सव्वस्स पुच्छणिज्जा प्रासी, गिहवासे ण ते कोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498