Book Title: Agam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
भाष्यगाथा २४५६-२४६६]
.
अष्टम उद्देशक:
४४१
मग्गतो ठिता प्रागच्छति । भयातिकारणे पुण साधू पुरतो मग्गतो पक्खापक्खियं वा समंतप्रो वा छिया गन्छति ॥२४६४॥
णिप्पच्चवाय-संबंधि-भाविते गणधरप्पवितिय-ततित्रो।
णेति भए पुण सत्थेण, सद्धिं कतकरणसहितो वा ॥२४६।। ____संजतीण संबंधिणो जे संजता तेहिं सहितो गणवरो अप्पबितिमो अपततिप्रो वा गिप्पच्चवाए णेति । सपच्चवाए सत्येण सद्धि णेति । जो वा संजतो सहस्सजोही सत्थे वा कयकरणो तेग सहितो णेति ॥२४६५।
उभयहातिणिविटुं, मा पेल्ले वइणि तेण पुरएगे ।
तं तु ण जुज्जति अविणय, विरुद्ध उभयं च जतणाए ॥२४६६॥ एगे पायरिया भणंति - पुरतो वि ठिया संमतीतो गच्छंतु ।
कि कारणं ? प्राह - काइयसणागिवेढे संजयं मा वइणी पेल्लिहिति, सो वा वइणि, तम्हा पुरो गच्छतु ।" तं | जुज्जति । कम्हा ? तासि प्रविणतो भणति, लोगविरुद्धं च । तम्हा उभयं जयणाए करेज्ज ।
___ का जयणा ? जत्य एगो काइयं सण्णं वोसिरति तत्थ सब्वे वि चिटुंति, ततो वि चिटुंते दर्छ मग्गतो चेव चिटुंति, ताप्रो वि पिट्ठतो सरीरचित्तं करेंति । एवं दोसा ण भवंति ॥२४६६।। जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं या अंतो उवस्सयस्स
अद्ध्वा राति कसिणं वा राति संवसावेइ
संवसावेतं वा सातिज्जति ।मु०॥१२॥ ___ "णायगो" स्वजनो, "अणायगों'' अस्वजनः, "उवासगो" श्रावकः, इयरो अणुवासगो । “अद्ध" रातीए दो जामा, "वा" विकप्पेण एग वा जाम, चउरो जामा कसिणा राती, वा विकप्पेण तिष्णि जामा । एगवसहिए संवासो "वसाहि" ति भणाति, अण्णं वा. प्रणुमोदति । जो तं न पडिसेधेति, अण्णं वा अपडिसेघतं अणुमोयति तस्स च उगुरु ।
णातगमणातगं वा, सावगमस्सावगं च जे भिक्खू ।
अद्धं वा कसिणं वा, रातिं तू संवसाणादी ।।२४६७|| प्राणा प्रणवत्थिया दोसा ।।२४६७।।
साधु उत्रासमाणो, उवासतो सो वती य अवती वा ।
सो पुण णातग इतरे, एवऽणुवासे वि दो भंगा ।।२४६८॥ साधु उवासतीति वामगो, धूलगपाणवहादिया वता जेग गहिता सो वती, इयरो अवती । दुविहो वि सयणो असयणो य । एवं प्रगुवासए वि दो भंगा। 'भंगा' इति प्रकारा इत्यर्थः । इमं पुण सुत्तं इत्थि पडुच्च -
इत्थि पडुच्च सुत्तं, सहिरण्ण सभोयणे च आवामे । जति णिस्सागय जे वा, मेहुण-णिमिभोयणे कुज्जा ।।२४६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498