SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २४५६-२४६६] . अष्टम उद्देशक: ४४१ मग्गतो ठिता प्रागच्छति । भयातिकारणे पुण साधू पुरतो मग्गतो पक्खापक्खियं वा समंतप्रो वा छिया गन्छति ॥२४६४॥ णिप्पच्चवाय-संबंधि-भाविते गणधरप्पवितिय-ततित्रो। णेति भए पुण सत्थेण, सद्धिं कतकरणसहितो वा ॥२४६।। ____संजतीण संबंधिणो जे संजता तेहिं सहितो गणवरो अप्पबितिमो अपततिप्रो वा गिप्पच्चवाए णेति । सपच्चवाए सत्येण सद्धि णेति । जो वा संजतो सहस्सजोही सत्थे वा कयकरणो तेग सहितो णेति ॥२४६५। उभयहातिणिविटुं, मा पेल्ले वइणि तेण पुरएगे । तं तु ण जुज्जति अविणय, विरुद्ध उभयं च जतणाए ॥२४६६॥ एगे पायरिया भणंति - पुरतो वि ठिया संमतीतो गच्छंतु । कि कारणं ? प्राह - काइयसणागिवेढे संजयं मा वइणी पेल्लिहिति, सो वा वइणि, तम्हा पुरो गच्छतु ।" तं | जुज्जति । कम्हा ? तासि प्रविणतो भणति, लोगविरुद्धं च । तम्हा उभयं जयणाए करेज्ज । ___ का जयणा ? जत्य एगो काइयं सण्णं वोसिरति तत्थ सब्वे वि चिटुंति, ततो वि चिटुंते दर्छ मग्गतो चेव चिटुंति, ताप्रो वि पिट्ठतो सरीरचित्तं करेंति । एवं दोसा ण भवंति ॥२४६६।। जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं या अंतो उवस्सयस्स अद्ध्वा राति कसिणं वा राति संवसावेइ संवसावेतं वा सातिज्जति ।मु०॥१२॥ ___ "णायगो" स्वजनो, "अणायगों'' अस्वजनः, "उवासगो" श्रावकः, इयरो अणुवासगो । “अद्ध" रातीए दो जामा, "वा" विकप्पेण एग वा जाम, चउरो जामा कसिणा राती, वा विकप्पेण तिष्णि जामा । एगवसहिए संवासो "वसाहि" ति भणाति, अण्णं वा. प्रणुमोदति । जो तं न पडिसेधेति, अण्णं वा अपडिसेघतं अणुमोयति तस्स च उगुरु । णातगमणातगं वा, सावगमस्सावगं च जे भिक्खू । अद्धं वा कसिणं वा, रातिं तू संवसाणादी ।।२४६७|| प्राणा प्रणवत्थिया दोसा ।।२४६७।। साधु उत्रासमाणो, उवासतो सो वती य अवती वा । सो पुण णातग इतरे, एवऽणुवासे वि दो भंगा ।।२४६८॥ साधु उवासतीति वामगो, धूलगपाणवहादिया वता जेग गहिता सो वती, इयरो अवती । दुविहो वि सयणो असयणो य । एवं प्रगुवासए वि दो भंगा। 'भंगा' इति प्रकारा इत्यर्थः । इमं पुण सुत्तं इत्थि पडुच्च - इत्थि पडुच्च सुत्तं, सहिरण्ण सभोयणे च आवामे । जति णिस्सागय जे वा, मेहुण-णिमिभोयणे कुज्जा ।।२४६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy