SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र १२-१४ जद्द इत्थी उवसग्गे संवसति, सइत्थोश्रो वा पुरिसो, प्रणित्थीश्रो वा सहिरण्णो, गहियभत्तपाणो जो, एते साधुत्रसहीए श्रावासेति, रातो साधुं वा पडुच्च प्रागता वसधिठिया मेहुणं करेंति. रातो वा भुंजति, सुसुत्तनिवातोङ्का । एतद्दोसविप्यमुक्के पुरिसे ॥। २४६६ ॥ कहं पुण श्रद्धराइए ऐगं वा जामं तिष्णि वा जामा संभवंति ? ४४२ जति पत्ता तु निसीधे, पए व णितेसु श्रमण्णगरे । एगतरमुभयतो वा, वाघातेणं तु श्रद्धणिसिं || २४७० ॥ जइ श्रड्ढरते वा एगम्मि वा जामे गते तिहि वा जामेहिं गतेहि पत्ता हवेज्ज "एगतर" ति - गिहत्था संजता वा, " उभय" ति गिहत्था संजता य । एवं वाघायकारणेण वा प्रप्पणो वा रुतए पए निगच्छंताण अद्धणिस्सादि संभवो भवति ।। २४७० ।। गहिणा सह वसंताणं इमे दोसा - सागार अधिकरणे, भासादोसा य वालमार्तके । आय - वाघातम्मिय, सपक्ख- परपक्ख तेणादी || २४७१ || काइयण्णावसरणे उद्गस्स प्रभावे कारणतो मोयायमणेण वा पादपमजणे वा सागारियं भवति, उज्जोवणवणियादिद्मधिकरणं । अहवा - णिताणिते चलणादिसंघट्टिते ' अधिकरणं" कलहो हवेज्ज । जति संजतिभासाहि भासंति तो गिहत्या गेण्हंति । ग्रह गारत्थियभासाहि भासति तो असंजतो वोलिति । सो गित्यो सप्पेण खइतो श्रायकेण वा मतो श्रधायुकालेण वा मतो ताहे संका ||२४७१ || किंचण अट्ठा एएहिं, घातितो गहण - दोस-गमणं वा । सहित्यस्स किंचणं श्रासि तं प्रयु संजएहिं उद्दविश्रो, गेव्हणा दिया दोसा । "सपक्खे” त्ति कोइ सेहो असेहो वा प्रब्भुदुधम्मो तं हिरण्णं जागित्ता तं से हरिउं णासेज्जा । एयं गमणगहणं " परपक्खे" ति सहिरण्णगं जागित्ता तं गिहत्थं अण्णो कोइ गिही हरेज्ज ताहे संजता संकिज्जति । वाहे सो रायकुलं गंतु कहेज्ज, संजएहि मे हिरण्णं प्रसियावियं । तत्थ गेम्हणादिया दोसा । प्रादिम्हणातो वा उभयं हरेज्ज || २४७२॥ जम्हा एते दोसा Jain Education International वावहिते, संका गहणादिया दोसा ||२४७२॥ तम्हा ण संवसेज्जा, खिप्पं णिक्कामते तत्र ते उ । जे भिक्खू णणिक्खामे, सो पावति प्राणमादीणि ॥ २४७३ || क्aिमणं णिप्फेडणं, "ततो" त्ति प्राश्रयात्, ते इति गृहस्थाः साधूहि वत्तत्रा "णिग्गच्छह" त्ति ।।२४७३।। भवे कारणं - - बितियपदं गेलणे, पडिणीए तेण सावयभए वा । सेहे श्रद्धाणम्मिय, कप्पति जतणाए संवासो ||२४७४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy