Book Title: Agam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 465
________________ भाष्यगाथा २४४६-२४५८] अष्टम उद्देशक: व्य विसयत्थीहि य पेल्लिज्जंति । तुच्छ स्वल्पं, तेण वि लोभिजति । प्रासियावणं हरणं, एवमादि दोसा भवंति ॥२४५२॥ तुच्छेण वि लोहिज्जति, भरुयच्छाहरण नियडिसडेणं । णितणिमंतण वहणे, चेइयरूढाण अक्खिवणं ॥२४५३॥ भरुयच्छे रूववतीतो संजतीमो दद्रु आगंतुगणियो णियडिस ड्डित्तणं पडिवण्णो, वीसंभिया गमणकाले पवत्तिगि विण्णवेति । वहणट्ठाणे मंगलट्ठाणतादि विवत्तेमि, संजतीग्रो पट्टवेह । पट्टविया । वहणे चेइयवंदणट्ठा मारूढा । पयट्टियं वहणं । "प्रक्खिवणं" ति एवं हरणदोसा भवंति ।।२४५३।। एमादिकारणेहिं, ण कप्पती संजतीण पडिलेहा । गंतव्वं गणधरेणं, विहिणा जो वण्णितो पुचि ॥२४५४॥ पुल्व ति -प्रोहणिज्जुत्तीए । दारं । इदाणि '"वसहि" दारं - घणकुड्डा सकवाडा, सागारिय भगिणिमाउ परंते । णिप्पच्चवाय जोग्गा, विच्छिण्ण पुरोहडा वसधी ॥२४५५।। पक्किटगादि घणकुड्डा, सह कवाडेग सकवाडा, सेज़्जातरमातुभगिणीणं जे घरे ते संजतिवसहीए पेरंतेण ठिता, दुद्रुतेणगादि पच्चवाया णत्थि, महंत पुरोहडा य ॥२४५५।। णासण्ण णाइदूरे, विधवा-परिणतवयाण पडिसेवे । मज्झत्थ विकाराणं, अकुतूहलभाविताणं च ॥२४५६॥ विहवा रंडा, प्रमहंता परिणतवया, मझत्था ण कंदप्पसीला, गीतादिविगाररहितातो, संजतीय भोयणादिकिरियासु प्रकोतुपा, पम्मे साधुसाधुणीहिं वा भाविता एरिसा पडिसेवे सवासिणीयो ॥२४५६।। वसहि त्ति गतं । इयाणिं " सेजायरे" ति दारं -.. गुत्तागुत्तदुवारा, कुलपुत्ते सत्तिमंत गंभीरे । भीत परिसमद्दविते, अज्जासेज्जायरे भणिता ॥२४५७।। कुलपुत्ते ति तिष्णिपदा पढियसिदा ।।२४५७।। सो य इमो भोइय-महयरमादी, बहुसयणो पेल्लो ' कुलीणो य । परिणतवो अभीरू, अणभिग्गहितो अकोहल्ली ॥२४५८॥ सत्तिमंतो महंतमवि पोयणं प्रज्ज वसही उप्पणे परोयो प्रभिरू प्रणभिग्गहितमिच्छतो। सेसं कंठं॥२४५८॥ १ गा० २४४८ । २ पक्वेष्टकादि । ३ गा० २४४८ । ४ पित्तप्रो पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498