SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १ परिच्छा णाम तुलणा । सा भण्णति - पुवं तुममन्नहा दव्वादिए सु उचिया, इयाणि पव्वतियाए भण्णहा । पुव्वं प्रणुप्पए खीरादिपेज्जामो इत्थिया (इच्छिया) पायरासा-पढमालिय त्ति वुत्तं भवति, इदाणि सा पत्थि मज्झण्हे भिक्खं प्रडिता पारेयव्वं । उदुम्ढे सयणभूमीए, इक्कड कड्ढिणादिसंथारगेसु वासासु पासणं । पुव्वं मासंसादिसु. इदाणि उडुबाए णिसज्जाए वासासु णं संथारग - भिसिगादिएसुं । पुव्वं तुझ वत्थपाठरणा महद्धणमुल्ला सण्हा य प्रासि, इयाणि ते अमहद्धणमुल्ला थूलकडा य । पुष्वं ते रुप्प - सुवण्णादिसु भोय णं, इदाणि ते लाउ - कमढादिसु । माहारो वि ते पुव्वं जेहादगाढे रिउक्खमो प्रणुकूलो य, इदाणि ते वोसीणो णिब्बलो असंस्कृतः । एहि सयणादिया वि प्रसंस्कृता । "एण्हि" ति - इयाणि ॥२४१॥ पडिकारा य बहुविधा, विसयसुहा आसि तेण पुण एण्हि । चंकमणण्हाण धुवणा, विलेवणा ओसहाई च ॥२४१६।। पडियारा णाम सरीरसंस्कारा, चंकमणादि विविधरोगोवसमणियमोसहाणि । एवं दव्वे गतं ॥२४१॥ इमं खेत्ते - अद्धाण दुक्ख सेज्जा, सरेणु तमसा य वसधिओ खित्ते । परपातेसु गयाणं, वुत्थाण व उदु-सुहघरेसु ॥१४२०॥ मासकप्पे पुणे श्रद्धाणं णिरणुवाणएहिं । दृक्खकारियानो सेज्जामो रेणुकज्जवायो, प्रजोतिकडामो तमसानो, एवं पव्वज्जाए। गिहवासे पुण तुमं सिवियादिएहि प्रासादिएहि जाहि उदए वातणिवातेसु य हरितोवलित्तेसु य ऊसिता, कहं पवज्जाए धिति करेज्जह ? ॥२४२०॥ आहारादेवभोगो, जोग्गो जो जम्मि होइ कालम्मि । सो अण्णहा ण य णिसिं, अकालज्जोग्गो य हीणो य ॥२४२१॥ आहारादिनो उवभोगो जो जम्मि काले जोग्गो सो पयज्जाकाले अण्णहा विवरीतो। णिसि च जावज्जीवं ण भोत्तव्वं, दिया वि वेलातिक्कमे लभते, भजोग्गो अणणुकूलो, सो वि हीणो प्रोमोदरियाए ॥२४२१।। एण्हि भावे - सव्वस्स पुच्छणिज्जा, ण य पडिकूलेइ सइरमुइतत्था । खुड्डी वि पुच्छणिज्जा, चोदण-फरुसादिया भावे । २४२२॥ गिहवासे रामो पच्चुट्टिता मुहसलिलादिएहि सव्वस्स पुच्छणिज्जा प्रासी, गिहवासे ण ते कोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy