SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा २४०८-२४१८ ] मष्टम ४२६ . गिम्हातिकालपाणग, णिसिगम वा वि जति सत्तो । भावे कोधादि जई, गाहे णाणे य रणे य ॥२४१३।। कालतो जति गिम्हकाले रिउक्खम पाणगं पवायवसही य प्रादिसहातो सीतकालादिसु य जं तम्मि रिउम्मि दुल्लभं तं जति उप्पाएतुं सत्तो, रातो वा जति सत्तो गेलं. मोमे वा ते पाहारुप्पादणं काउं सत्तो, भावे जति अप्पणो कोहादियाणं जयं काउं सत्तो, रत्तस्स वा जयं कारावेउं सत्तो । णाणचरणाशि वा जति सत्तो प्रणिध्वेएण गाहेडं, चक्कवालसामायारि च गाहे जइ सत्तो॥२४१३।। गुरु गणिणिपादमूलं, एवमपत्ताए अप्पतुलणाए । आवकधसमत्थो वा, पव्वावे एतरे भयणा ॥२४१४॥ जो वा जावज्जीवं समत्थो वट्टावेउ सो णियमा पव्वावेति, इयरो असमत्यो य, तस्स भयणा । जइ से प्राणो वट्टावगो प्रत्थि तो पव्वावेति । अह नत्थि न पव्वावेइ । एसा भयणा ॥२४१४॥ अब्भुज्जतमेगतरं, पडिवज्जिउ कामो सो वि पव्वावे । गण गणि सलद्धिते उ, एमेव अलद्धिजुत्तो वि ॥२४१॥ अब्भुज्जियमरणं परिणादि, अन्भुज्जिय-विहारो जिणकप्पादि । एयं एगतरं अभुज्जतिविहारं पडिवज्जितकामो। इत्यिया य उवद्विया पब्वज्ज । जति अण्णो गणे गणी सलद्धी अस्थि तीसे परियट्टियब्वा ते ताहे तं तस्स अप्पे अप्पणा अब्भुजविहारं पडिवज्जति । मह पत्थि अण्णो वट्टावगो ताए णो अब्भुज्जयविहारं पडिवज्जइ । तं परियति । किं कारणं ? अन्भुज्जियविहारातो तस्स विधिपरियट्टणे बहुतरिया णिज्जरा। अलद्धिजुत्तो वि अण्णवट्टावगसंभवे पवावेति, इयरहा णो ॥२४१५।। पव्वावणिज्ज-तुलणा, एमेवित्थ तदिक्खणा होति । अविदित-तुलणा उ परे, उपट्टित-तुलणा य आतगता ॥२४१६॥ जो पञ्चावणिज्जो तस्स वि एसेव दव्वादिया चउम्विहा तुलणा कज्जति । चोदग आह - जति ता तस्स माता वा भगिणो वा तो सो तस्सा समुई जाणाति चेव, किं तुलिज्जति ? उच्यते - कताइ सो खुड्डुलमो चेव तेसि मज्झायो फिडितो तो न जाणइ, एवं परे प्रविदिते तुलणा भवति । जस्स पुण सुइ-दुह-कोहादिया समुती गज्जति तस्स नत्थि तुलणा। तम्मि उवट्टिते प्रायतुलणा भवति ॥२४१६॥ तस्स पव्वावणिज्जस्स इमा तुलणा भवति - 'पारिच्छ पुच्छमण्णह, कायाणं दायणं च दिक्खा य । तत्थेव गाहणं पंथे, णयणं अप्पाय इत्तरिया ॥२४१७॥ अस्य विभाषा - पेज्जाति पातरासे, सयणासणवत्थ पाउरणदव्वे । दोसीण दुब्बलाणि य, सयणादि असक्कता एण्हि ॥२४१८॥ १ वक्खा गा . २४२५ परीक्षाद्वारम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy