SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४२८ सभाष्य-चूर्णिके निशीथसूत्रे [सूत्र-१ संजत-संजतीण एगतरस्स झामिता वसधी । वसहिसंरक्खट्ठा वा ताण वसघि गता। झामितवसधिए वा खेत्तानो खेतं संकामिज्जति । एवं वाते वि चउभंगसंभवो हवेज्ज । तेणगभएण वा गुविले चउभंगसंभवेण णिलुक्का अच्छंति ॥२४०७॥ भोइयमाइविरोधे, रट्ठादीणं तु संभमे होज्जा । बोहिय-मेच्छभए वा, गुत्तिणिमित्तं च एगत्थ ॥२४०८॥ भोइयस्स भोइयस्स विरोहो, एवं गामस्स गामस्स य, रटुस्स रटुस्स य, एरिसे संभमे चउभंगसंभमो हवेज्ज । बोहियमेच्छभएण पलायाण चउभंगसंभवेन विहारसज्झाय असणादिग, उच्चारादिमा वा एगत्थ णिलुक्काण संभवो हवेज्ज, गुत्तिं वा रक्खणं करेंताण संभवेज्जा ।।२४०८॥ पुव्वपविटेगतरे, वासभएणं विसेज्ज अण्णतरो। तत्थ रहिते परंमुहो, ण य सुण्णे संजती ठंति ॥२४०६।। वासासु वासावासे पडते संजतो संजती वा कि चि णिव्वोवन्सिं ठाणं पविलृ हवेज्ज, पच्छा इयरं पविसिज्ज । तत्थ जणविरहिते दो वि परोप्परं परंमुहा अच्छंति, सज्झायजुत्ता य । सुठु वि वासे पडते संजती सुण्णट्ठाणे णो पविसति । दारं ॥२४०६।। - इदाणिं "खंतिमाईण णिक्खमणे" त्ति - इदाण' 'खातमा२ कारण एग मडंबे, खंतिगमादीसु मेलणा होज्ज । पव्वज्जमभुपगमे, अप्पाण चउन्विहा तुलणा ॥२४१०॥ असिवादिकारणेण एगागिनो छिण्णमडंबं गतो हवेज्ज, तत्थ य "खंतियमादी'' असंकणित्थी मिलेज्ज, सा य पव्वज्जब्भुवगर्म करेज्ज, ततो अप्पाणं चविहाए दब्ब - खेत्त - काल - भावतुलणाए तुलेति ॥२४१०॥ एसेव अत्थो इमाहिं गाहाहि भण्णति - असिवादिकारणगतो, वोच्छिण्णमडंब संजतीरहिते। कहिता कहित उवट्टिय, असंकइत्थीसिमा जयणा ॥२४११॥ अड्डाइय जोयणभंतरे जस्स अण्णं वसिमं णत्थि तं छिपण मडंबं सा असं हणिज्जत्थी धम्मे कहिते प्रकहिते वा पव्वजं उवट्ठिता, तत्थिमा जयणा अप्पणो दबतो तुलणा ।।२४११:। इमा तुलणा आहारादुप्पादण, दव्वे समुतिं व जाणते तीसे । जति तरति णित्तु खेत्ते, आहारादीणि वद्धाणे ॥२४१२।। दव्वतो जति माहारं उहि सेज्जं वा तरति उप्पाएत, समुइ णाम - जो तीसे सभावो भुक्खालू सीयालू । जति य तं पढमालियादि संपाडेउं सक्केति, महुरादि पाणगं वा एयाणि उप्पाएउं सक्केति, ततो पवावेति । खेत्ततो जइ श्रद्धाणं णेउं तरति, जति य अद्धाणे पाहारादी उप्पाएउं सत्तो ॥२४१२।। १ गा०२३४६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy