SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २३६६-२४०७] अष्टम उद्देशकः ४२७ ण ते पविट्ठा, पूणं ते चारिया प्रागता प्रासी, जे ते साहू णिग्गता ते ण पविट्ठा, गुणं तेहिं एस उक्खंद मोकट्ठिो ॥२४०१॥ बाहिं तु वसितुकामं, अतिणेति पेल्लिया अणिच्छंतं । गुरुगा पराजय जए, बितियं रुद्धे व वोच्छिण्णे ॥२४०२।। भिक्पटुताणिग्गताण जइ कोइ साहू बाहि वशित्तुमिच्छति तं पि ते सहाया बला पवेति । एगे प्रणेगे वा गिकारणे बाहिं वसते च उगुरुगा । अभिंतरिल्लाण पराजय-जए अणेगे दोसा भवति । बितियपदेण सव्वं णित्थर णगरं रुद्धं, गमनागमो वोच्छिण्णो, एवं अपविसंतो दारितु वा अणिवेंदेते सुद्धो ॥२४०२।। एवं रोहकारणे - इत्याहिं सह विहारादि पदा हवेज्ज । “रोधगे" ति दारं गतं । इदाणि "'प्रद्धाणे' त्ति प्रद्धाणे जत्य मपच्चवायं । तत्य जति संजतीतो सत्थेणं पधाविता तत्य सत्थे जति बोधियतेणाइभयं हवेज तत्थ गमणे, राप्रो वा सुर्वताणं, इमा जयणा - मज्झम्मि य तरुणीओ, थेरीअो तासि होंति उभयंतो। थेरि बहिट्ठा खुड्डी, खुड्डिबहिट्ठा भवे थेरा ॥२४०३॥ थेरबहिट्ठा खुड्डा, खुड्डबहिट्ठा उ होंति तरुणा उ । दुविधम्मि वि अद्धाणे, सपञ्चवायम्मि एस गमो ॥२४०४॥ तरुणीनो माझे कीरति, तासि पिट्ठतो अग्गो य थेरीगो हवंति, तासि उभयंते थेरा, थेराणं उभयंते खुडा, तेसि उभयंतो तरुणा, दुविधं प्रद्धाणं-पंथो मग्गो य । तम्मि सपच्चवाए एस गमो भणितो। एवं अद्धागे वा इत्थीहिं सद्धि विहारादिया पदा भवे । दारं ॥२४०४॥ इदाणि "संभम भय वास" तिण्णि वि दारा एगगाहाए दंसेति - आऊ अगणी वाऊ, तेणग रहादि संभमो भणितो। बोहियमेच्छादिभए, गोयरचरियाए वासेणं ॥२४०५॥ पाऊमादिया संभमा, बोहियमेच्छादिभयं । गोयरं प्रडंता वासेण अन्भहता एगभिलए वि होज्जा ॥२४०५॥ जलसंभमे थलादिसु, चिटुंताणं भवेज्ज चउभंगो । एगतरुवस्सए वा, बूढगलंते व सव्वत्तो ॥२४०६॥ एगो एगित्थीए समं हवेज्ज, पाउकायसंभमेणं उदगवाहगे थले एगं उणयं थलं पव्वयं डोगरं वा, तत्थ चिटुंताणं च उभंगसंभवो हवेज्ज । जलसंभमे वा खेताओ खेतं संकमज्ज । एत्थ वि चतुरंगसंभवो। एगतरवसधीए वा बूढाए जाव अन्ना वसधी न लब्भति ताव चतुभंगसंभवो, सवयो वा एगपक्खस्स वसधी गलति, एवं पि एगट्टिताण चउभंगो ।२४०६।। एगतरझामिए उवस्सयम्मि डझज्ज वा वि मा बसधी । ऐमेव य वातम्मि वि, तेणभया वा णिलुक्काणं ॥२४०७॥ १ गा० २३४६ । २ मा० २३४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy