SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे । सूत्र-1 "भासा वि तहि असावज्ज" त्ति अस्य व्याख्या - केवइय आस-हत्थी, जोधा घण्णं च केत्तियं णगरे । परितंत अपरितंता, णागरसेणा व ण वि जाणे ॥२३६६।। बाहिरच्चेहि पुच्छितो ण भणाति, ण जाणामि ॥२२६६॥ ते भणंति - तत्थेव वसंता कहं न याणह ? साह भणति - सुणमाणे वि ण सुणिमो, सज्झाए समिति गुत्ति आउत्ता। सावज्जं सोऊण वि, ण हु लब्भाऽऽइक्खिउं जइणो ।।२३६७।। जइ किं चि सुगिमो तहावि सावज्जं न युजति अक्खि । अंतो वि पुच्छितो भिक्खादिउवग्रोगे ण णायं । अंतो बहिया य - इमं उत्तरं “२बहु सुणेति" - सिलोगे । २२६७।। एवं हिंडते पडुप्पण्णे समुदाणे - भत्तट्टणमालोए, मोत्तणं संकिताइ ठाणाई । सच्चित्ते पडिसेहो, अतिगमणं दिविरूवाणं ॥२३६८।। "भत्तट्ठणमालोए'' त्ति अस्य व्याख्या - __ सावग सण्णिठाणे, ओयवितेतर करेंति भत्तटुं । तेसऽसती आलोए, चड्डग कुरुयाइ णो छण्णे ।।२३६६।। जत्थ सड्ढो य सड्डी य उभयं पि अप्पसागारियं तत्थ भत्तटुं करेंति, असती 3एगतरोयविते, इयरगहणेण प्रणोयविएवि, असति अहाभद्दएसु वा, एतेसि असतीए प्रडवीए प्रसंकणिज्जे घणदरट्टाणे वज्जेता. पालोए पगासे भत्तटुं करेंति, चारिगादिसंकाए णो छण्णे करेंति । सचित्तो सेहो जइ को ति पब्वाइउं ठाति तस्स पडिसेहो, न पब्बावेंति । प्रह कोइ काउंलिंगं पविसति, ताहे भगंति - अम्हे गया णामकिया दारेण णिग्गता, तं जइ तुमे घेप्पसि तो मव-सं मारिज्जसि, दारे गणिया पुच्छिया भणंति - ण जाणामो कोइ एस त्ति, पविसंता भगंति दारिटुं "अम्हे ते चेव इमे दिहरूवे करेसि" ॥२३६६।। भत्तट्टितऽपाहाडा, पुणरवि घेत्तुं अतिति पजत्तं । अणुसट्ठी दारिठे, अण्ण वऽसती य जं अंतं ॥२४००।। एवं भत्तट्ठिया तदूणे भायणे पुणरवि गज्जत्तं घेत्तुं अतिति, जति दारपालो मग्गति वा ण वा पवेसं देति, रुद्धसु जइ अण्णो कोइ अणुकंपाए देज्ज तत्थ अणुमती, ण वा वारिज्जति, अण्णदातारस्स वा असतीते तं जं अंतं पंतं दिजति ॥२४००। रुद्धे वोच्छिण्णे वा, दारिद्वे दो वि कारणं दीवे । इहरा चारियसंका, अकाल अोखंदमादीसु ॥२४०१॥ अह णिग्गताण दारं रुद्धं स्थगितमित्यर्थः, गमागमो य वोच्छिण्णो, अभिंतरा साहू बाहिरा जे भिवखाणिग्गया एते वि दो वि दारपालस्स भिक्खादि णिगमणकारणं दीवेति । इहरा अकहीए साहू णिम्गता, १ गा० २३६२ । २ दश० प्र०८ गा० २० । ३ परिकम्मित । ४ अपरिकम्मित । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy