SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ अष्टम उद्देशकः तो लग्भमाणेसण मादीसु होइ जइतव्वं । जावंतिए विसोधी, अमच्चमादी अलाभे वा ॥ २३६१ ॥ भाष्यगाथा २३८६ - २३६५ ] फासुए एसणिज्जेय तो अलब्भमाणे अंते चेव पणगपरिहाणीए जयंति । जावंतिया विसोहिकोडीए जाव- चहुं पत्तो । विसोहिकोडीए प्रसति श्रमच्चो दाणसड्डादिया वा ओभासिज्जति, देताण अविसोहिकोडीए वि घेप्पति ||२३६१।। पुच्छि आरक्षिय, सेट्ठि सेणावति श्रमच्च-रायाणं । णिग्गमण-दिट्ठरुवे, भासा वि तहिं सावज्जा || २३६२|| अम्हं असंथरं णिग्गच्छामो, दारं णे देहि । तहावि भलभते, प्रारक्खितो कोट्टपालो, तं पुच्छंति, जति सो भणेज - मा णिगच्छह, श्रहं भे देमि, ताहे घेप्पंति । अह सो भणेज्ज - " णत्थि मे भत्तं, बीहेमि य रण्णो, सेट्ठि पुच्छह" । ताहे सेट्ठि पुच्छति । एवं सेणावति, श्रमच्चं, रायाणं, दितेसु गहणं । तेसिं वा प्रणुष्णाते णिग्गच्छति । दारवालाण य साहू दरिसिज्जंति एते दिट्ठरूवे करेह | ४२५ एते भट्ठा र्णेति प्रतितिय, ण किं चि तुम्भेहिं वत्तव्वा, बाहिं निग्गएहि य असावज्जा भासा भासियव्वा ॥ २३६२॥ माणी सयं दाहं, संकाए वा ण देति णिग्गंतुं । दाणम्मि होइ गहणं, अणुसट्टादीणि पडिसेहे || २३६३॥ श्रारक्खियादि पुच्छिया भणति - " मा णीह, श्रम्हे सयं भत्तं देमो", ते पुण भेदसंकाए णिग्गंतु ण देति । ते जति प्रविद्धं देति तहावि गहणं । ग्रह णो भत्तं णो णिग्गंतु देति ताहे अणुसट्ठी धम्मका विज्जामंतादिया वा पयुज्जति ॥ २३६३ ॥ जता णिग्गच्छति तदा बहिया वि इमं विधि पर्यु जति बहिया वि गमेतूणं, आरक्खगमादिणो ततो णिति । हित - ण-चारियादि, एवं दोसा जढा होंति || २३६४॥ तो बह च गमिते सब्वे चारिगादिदोसा परिचत्ता भवंति ॥ २३६४ ॥ बहिया जे साहू पट्टविज्जति ते इमेहिं गुणेहिं जुत्ता पिम्मे दधम्मे, संबंधऽविकारिणो 'करणदखे । पडिवत्तीण य कुसले, तन्भूते पेसते बहिता || २३६५ || जेसि तो बाहिं च सयणसंबंधो अस्थि, अविकारी ण उन्भडवेसा, ण कंदप्यसीला भिक्खरगहादिfaforदक्खा, पडिवत्ती प्रतिवचनं तं प्रति कुशला वाहि खंधारी प्रागतो तत्थ जे जा उप्पणा, ते बाहि पेसिज्जति ॥ २२६५।। १ क्रिरिय । २ भूमे ( पा० ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy