________________
सभाष्य - चूणिके निशीथसूत्रे
तेण पर गिहत्थाणं, असोयवादीण गच्छ आवायं ।
इत्थी णपुंणएमु वि, परम्मूहो कुरुकुया सेव || २३८६||
ततो ततियभंगे गिहिपासंडिय प्रसोय सोयाण कमेण श्रात्रातं गच्छे । तेण परं बितियभंगे इत्थीमालोयं गच्छेति । परम्मूहो कुरुकुचं च करेति । ततो ततियभंगे इत्थिनपुंसावातं, तत्थ वंदेश वोलं करेता वच्चति । जयणाए पूर्ववत् । एसा थंडिलजयणा ।
बहिण लब्भति णिग्गंतुं जं अंतो थंडिलं विदिष्णं तत्थ वोसिरे, जति गत्य हरितं सुक्खे वोसिरेति, श्रसति सुक्खस्स मलियमीसेसु वोसिरति । श्रहो य भूमी न पासइ ताहे धम्मादिपदेसेसु वोसिरतो सुद्धो । दारं ||२३=६||
इदाणि ""सरीरे" त्ति दारं -
पच्छण्ण- पुत्रभणिते, त्रिदिष्ण थंडिल सुक्ख हरिते वा । श्रगड वरंड दीहिय, जलणे पासे य देसेसु || २३८७||
रोघगे सरीरपरिवणविधी अवरदक्खिणाए चेव दिसाए प्रणावातमसंलोयं पच्छष्णपु० भणियं परिद्वावणियं से रयहरणादि उवकरणं पासे ठविज्जति ॥ २३८७ ॥
अण्णाते परलिंगे, णाउवगद्ध मा उ मिच्छत्तं ।
जाते उड्डाहो वा अयसो पत्थारदोसा वा ॥२३८८ ||
अण्णा वा जो तस्स परलिंगं कजति । तं पि उद्योगकालाम्रो परतो कजति मा सो मिच्छतं गमिति । जो जण जातो तम्मि परलिंगं ण कजति, मा जणो भणिहिति एते मातिणो, पावायारा, परोवघातिणो य एवं उड्डाहो, पवपणोवघातो, पत्थारदोसो य । एतद्दोसपरिहरणत्थं सलिगेण चैव विदिष्णे थंडिले परिविति । श्रह हरितं ताहे सुक्खसु श्रसति मीसमलिएसु. अगडे वा अणुष्णायं, पागारोवरिएण वा खिवियव्वं, दीहियाए वा वहतीए छुभियव्वं, जलणे वा जलते लुभियव्वं । एतेसि वा पासे ठविज्जति । ग्रहण लब्भति ताहे धम्मादिपएस त्ति काउं एतेसु खिवंति ॥ २३८८।।
इदाणि “भिक्ख" त्ति दारं
[ सूत्र - १
णवि कोइ किं चि पुच्छति, णितमणितं च बाहि अंतो वा ।
संकिते पडिसेहो, गमणे आणादिणो दोसा || २३८६||
जत्थ रोधगे तो बाहि वाण को ति पडिपुच्छति, णिप्फिडतो पविसंतो वा तत्थिच्छा, अंतो बाहि
वा प्रति । जत्थ श्रासंकियं "को एस ? कतो वा प्रागतो ? मा एस अंतो कहेहिति, कहि वा णिग्गच्छति ?
मा एस भेदं दाहिति" एरिसे प्रासंकिते पडिसेहे ग गंतव्वं । प्राणा दिया य दोसा ।। २३६६ ||
पउरऽण्णपाणगमणे, चउरो मासा हवंतऽणुग्वाता ।
सो य इतरे य चत्ता, कुल-गण-संघे य पत्थारो || २३६० ||
संथरंतो जति गच्छति चतुगुरु, जो गच्छति तेण प्रप्पा परिच्चत्ता, बाहिरा वा रिउ त्ति काउं गेहूति । भेदं पयच्छति त्ति संघ - पत्थारसंभवो ॥ २३६०.
१ गा० २३७३ । २ गा० २३७३ ।
Jain Education International
परिच्चत्तो, इतरे य अच्छंता ते य एतेन अभंतरा गेव्हंति । उभप्रो वि कुल-गण
For Private & Personal Use Only
www.jainelibrary.org