SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २३७७-२३८५ ] अष्टम उद्देशक: अहवा "वसभा यं मत्तेणं" त्ति जत्थ संजतासंजतीणं एगदुवारा एगवसही तत्थ प्रप्पसागारिय भूमी प्रसति बाहिं वा सपच्चवातो रातो तरुणीम्रो अंते, मज्भे वा वसभिणीश्रो, मत्तएमु काइयं वोसिरिउ मज्झिमाण प्रत्पेंति, ताम्रो थेरीण, थेरी खुड्डीणं, थेरा वसभाणं, ते परिद्ववेंति ॥ २३८०।। पच्छष्ण असति णिण्हग, बोडिय भिक्खू असोय सोए य । पउरदव - चड्डगादी, गरहा य सअंतरं एक्को ॥ २३८१|| पच्छष्णकडगचिलिमिलीण प्रसति णिव्हएसु ठायंति, तेसु प्रसति बोडिए, तेसु श्रसति भिक्खुपर, एवं पुव्वं प्रसोयवादीण, पच्छा सोयवादसु ठिया, प्रायमणादिकिरियासु पउरदवेणं कज्जं करेति, चडुगं कमढगं, तेसु भुंजंति, गरहापरिहरणत्थं, संतरं ठिया 'एगे" त्ति खुडुगादि एगो चडगाण कप्पं करेति । ग्रहवा - एगो साधू प्रायमणादिकिरियासु अंतरे ठायति ॥ २३८१ ॥ पत्तेय समणा दिविखय" अस्य व्याख्या. - पासंडीपुरिसाणं, पासंडित्थीण वा विपत्तेगे । पासंडित्थि पुमाणं. व एगतो होतिमा जतणा || २३८२ ॥ पुरिसा पत्तेयं, इत्थी पत्तेयं । अधवा - पुरिसा इत्थी य सव्वे एगतो ठिता। इमा जयणा । "पच्छण प्रसति पिण्ड्ग" प्रस्यार्थस्य स्पृशनं ॥ २३८२॥ जेहिं सोयवादी, साहम्मं वा वि जत्थ तहिं वासो । हिताय जुद्धकाले, ण वुग्गहो णेव सज्झाओ || २३८३ || सामिया हि बोडिएस भिक्खए वि कारुणियतं जीवातिपयत्याणि वा जेसु प्रत्थित्तं तेसु तेसु ठायंति, जुद्धकालो रोषगमित्यर्थः । ण तत्थ सपक्ख परपक्खेहि सद्धि वुग्गहं करेंति, ण च सज्झायं करेंति ।।२३८३|| "अद्धरोह गजयणा" सम्मत्ता । भत्तट्ठाणे वि एत्थेव गता । इदाणि " थंडिले " त्ति - तं चैव पुव्त्रभणियं, पत्तेगं दिस्समत्त कुरुक्कूयं । थंडिल्ल - सुक्ख - हरिते, पवायपासे पदेसे वा ॥ २३८४|| पुव्वभणियं "प्रणावायमसंलोए" एवं चैव पत्तेयं । हवा सेसं थंडिले पत्तेयमग्गहणं करेंति ॥ २३८४|| - - ""मट्टिय कुरुकुयं" च अस्य व्याख्या ४२३ - पढमासति श्रणुष्णे, तराण गिहियाण वा वि आलोए । पत्तेय मत्त कुरुकुय, दवं व पउरं गिहत्थेसुं ||२३८५॥ Jain Education International पढमं भणावायमसंलोयं, तस्सासति श्रमगुणाय प्रावातं गच्छेति, तस्सासति पासत्या दियाण । ततो बितियभंग प्रसोम-सोमाण गिहिपासंडियाण य कमेण प्रालोयं गच्छेति । पच्छद्धं कंठं ।। २३८५ ।' १ गा० २३८० । २ निर्व्यापारा: । ३ गा० २३६३ । ४ दिस्समाणे कुरुगाय । ५ गा० २३८४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy