SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २४१६-२४२५ ] पष्टम उद्देशक: पहिकूलं करेति, मागमममादिएहि य "सतिर" मिति सेच्छा, "उदित" मिति भाविया, इदाणी ते खुड्डी वि पुन्छणिज्जा । असामायारिकरणे फरुसवयणेहिं चोतिज्जिहिसि । सव्वं सोढव्वं ॥२४२२॥ इमं संखेवो भण्णति - जा जेण व तेण जधा, व लालिता तं तहण्णहा भणति । सोताइ-कसायण य, जोगाण य णिग्गहो समिती ॥२४२३।। सुहभाविता अण्णहा भणति, " दुक्खभाविता। सोयादिमिदियाणं सदा णिग्गहो काययो, कोहादिकसाया जेयधा, मणादि अप्पसत्याण जोगाण गिग्गहो कायव्वो, इरियादिसमितीसु प्र सदा समियाए होयध्वं ।।२४२३॥ इयाणि "कायाणं" ति - आलिहण-सिंच-तावण-, वीयण-दंत-धुवणादिकज्जेसु । कायाणाणुवभोगो, फासुगभोगो परिमितो य ॥२४२४॥ पुढविकाए णो मालिहण विलीहणादी कायवा, प्राउकाए सिंचणादि, अगणीए तावणादि, वाते वीयणःदि, वणस्सतीए दंतधावणादी, एवमादिसु कज्जेसु गणुवभोगो, जो भोगो सो फासुएण, तेण वि परिमितेण ॥२४२॥ अब्भवगता य लोओ, कप्पट्ठग लिगकरण दावणता। भिक्खग्गहणं कहेति व, णेति वहं ते दिसा तिण्णि ॥२४२॥ एवं सव्वं प्रब्भुवगच्छति जइ तो से लोचो कज्जति । २दावणं च दिवखाए त्ति, जो साधू कप्पट्ट. गस्स नियंसेति, एवं से परिहरणलिंगकरणं दाइज्जति "तत्थेव" ति छिमंडवे, अप्पणो समीवे गहणासेवणसिक्खं गाहेति, उग्गमादि विसुद्धभिक्खागहणं च कारेति, पंथं व णेति, संबद्धइत्थिसहिएण प्रसंबंधिइत्थीहि वा पुरिसमीसेण वा संबंधिपुरिससत्येण वा असबंधेहि वा भद्दगेहि - जाव- गुरुसमीवं पत्ता तार “४ इत्तरं" दिसाबंधं करेति । इम, अहं ते दिसा तिन्नि- अहं ते पायरियो, अहं ते उवज्झाम्रो, पवत्तीण य । गरुसमीवं पुण पत्ताए गुरू वाहिति । एवं बितियपदे एगे एगित्थीए सद्धि चउभंगसंभवं इत्यर्थः ।।२४२५।। जे भिक्खू उज्जाणंसि वा उज्जाण-गिहसि वा उजाण-सालंसि वा निज्जाणंसि वा निजाण-गिहंसि वा निजाण-सालंसि वा एगो एगाए इत्थीए सद्धि विहारं वा करोति, सज्झायं वा करेति, असणंवा पाणं वा खाइमं वा साइमं वा आहारेति, उच्चारं वा पासवणं वा परिवेति, अण्णयम् वा वा अणारियं पिहुणं अस्समण-पाओग्गं कहं कहेति, कहेंतं वा सातिज्जति ॥सू०॥२॥ जे भिक्खू अमुसि वा अट्टालयंसि वा चरियसि वा पागारंसि वा दारंसि वा गोपुरंसि वा एगो एगाए इत्थीए सद्धि विहारं वा करेति, सज्झायं वा १ गा० २४१७ । २ गा० २४१७ । ३ गा० २४१७ । ४ गा० २४१७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy