Book Title: Agam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१
. भायणुकंपाए सुकुमालिया अणसणं पन्वज्जति । बहुदिणखीणा सा मोहं गता। तेहि णायं कालगय त्ति । ताहे तं एगो गेण्हति, बितिम्रो उपकरणं गेण्हति । ततो सा पुरिसफासेण रातो य सीयलवातेण णिज्जती अप्पातिता सचेयणा जाया । तहावि तुहिक्का ठिता, तेहि परिझुविया, ते गया गुरुसगासं। सा वि आसत्था। इप्रो य अदूरेण सत्थो वच्चति । दिट्ठा य सत्थवाहेणं गहिया, संभोतिया रूववती महिला कया, कालेण भातियागमो, दिट्ठा, अब्भुट्ठियाय दिण्णा भिक्खा । तहावि साधवो णिरक्खंता अच्छं। तीए भणियं - किं णिरक्खह ?
ते भणंति - अम्ह भगिणीए सारिक्खा हि, किंतु सा मता, अम्हेहि चेव परिविया, अण्णहा ण पत्तियंता । तीए भणियं- पत्तियह, अहं चिय सा, सव्वं कहेति। वयपरिणया य तेहिं दिक्खिया। एवमादिया उवसग्गेण चउम्भंगण्णतरेण वसेज्जा ।।२३५६॥
इदाणिं "'रोधग" ति दारं -
सेणादी गम्मिहिती, खेत्तुष्पादं इमं वियाणित्ता ।
असिवे प्रोमोयरिए, भयचक्काऽणिग्गमे गुरुगा ॥२३५७॥ मासकप्पपाउग्गं खेत्तं भेत्तु सेणं गम्मिहिति, सेणाए वा अभिपडतिए ताहे तो खेत्तामो गम्मति, पादिसद्दामो २संवर्टेमि । वासकप्पखेत्ते इमे उवहवा होंति - असिवुवघातो प्रोमबोहिगममोप्पामो य परचक्कागम्मुयायो, एते गाउं जति ण णिगच्छति तो चउगुरुगं पच्छित्तं ॥२३५७।।
आणादिया य दोसा, विराधणा होति संजमाताए ।
असिवादिम्मि परुविते, अहिगारो होति सेणाए ॥२३५८॥ प्रणितस्स माणादी दोसा पायसंजमविराहणा य । जया असिवादी सव्वे प्रतिपदं परूविता भवति तदा इह सेणापदेणाहिकारो कायव्यो । तं पुण मसिवादी इमे जाणंति प्रणागयमेव ॥२३५८।।
अविसेस-देवत-णिमित्तमादि अबितह पवित्ति सोऊणं ।
णिग्गमण होति पुव्वं, अण्णाते रुद्ध वोच्छिण्णे ॥२३५६॥
पाहिमादिप्रतिसएण णायं, देवयाए वा कहियं, अविसंवादिणिमित्तेण वा णायं, पवत्तिवत्ता तं वा अवितहं णाउ, ततो भणागतं णिग्गंतव्वं, प्रणाते सहसा रोहिते, वोच्छिणेसु वा पहेसु ण णिग्गच्छति, ग दोसा ॥२३५६॥ तम्हा प्रणागयं
सोच्चा व सोवसग्गं, खेत्तं मोत्तव्यमणागतं चेव ।
जइ ण मुयति सगाले, लग्गइ गुरुए सवित्थारे ।।२३६०॥ गाउं जति प्रणागयं ण मुंचति तो चउगुरु सवित्थारं भवति ॥२३६०।।
इमो वित्थारो "परिताव महादुक्खो" - कारग गाहा । - १ गा० २३४६ । २ वक्खा गा० २३७३ । ३ वृह प्रथ० गा० १८६६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498