Book Title: Agam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
अष्टम उद्देशकः
तो लग्भमाणेसण मादीसु होइ जइतव्वं ।
जावंतिए विसोधी, अमच्चमादी अलाभे वा ॥ २३६१ ॥
भाष्यगाथा २३८६ - २३६५ ]
फासुए एसणिज्जेय तो अलब्भमाणे अंते चेव पणगपरिहाणीए जयंति । जावंतिया विसोहिकोडीए जाव- चहुं पत्तो । विसोहिकोडीए प्रसति श्रमच्चो दाणसड्डादिया वा ओभासिज्जति, देताण अविसोहिकोडीए वि घेप्पति ||२३६१।।
पुच्छि आरक्षिय, सेट्ठि सेणावति श्रमच्च-रायाणं । णिग्गमण-दिट्ठरुवे, भासा वि तहिं
सावज्जा || २३६२||
अम्हं असंथरं णिग्गच्छामो, दारं णे देहि ।
तहावि भलभते, प्रारक्खितो कोट्टपालो, तं पुच्छंति, जति सो भणेज - मा णिगच्छह, श्रहं भे देमि, ताहे घेप्पंति ।
अह सो भणेज्ज - " णत्थि मे भत्तं, बीहेमि य रण्णो, सेट्ठि पुच्छह" ।
ताहे सेट्ठि पुच्छति । एवं सेणावति, श्रमच्चं, रायाणं, दितेसु गहणं । तेसिं वा प्रणुष्णाते णिग्गच्छति । दारवालाण य साहू दरिसिज्जंति एते दिट्ठरूवे करेह |
४२५
एते भट्ठा र्णेति प्रतितिय, ण किं चि तुम्भेहिं वत्तव्वा, बाहिं निग्गएहि य असावज्जा भासा भासियव्वा ॥ २३६२॥
माणी सयं दाहं, संकाए वा ण देति णिग्गंतुं ।
दाणम्मि होइ गहणं, अणुसट्टादीणि पडिसेहे || २३६३॥
श्रारक्खियादि पुच्छिया भणति - " मा णीह, श्रम्हे सयं भत्तं देमो", ते पुण भेदसंकाए णिग्गंतु ण देति । ते जति प्रविद्धं देति तहावि गहणं । ग्रह णो भत्तं णो णिग्गंतु देति ताहे अणुसट्ठी धम्मका विज्जामंतादिया वा पयुज्जति ॥ २३६३ ॥
जता णिग्गच्छति तदा बहिया वि इमं विधि पर्यु जति
बहिया वि गमेतूणं, आरक्खगमादिणो ततो णिति । हित - ण-चारियादि, एवं दोसा जढा होंति || २३६४॥ तो बह च गमिते सब्वे चारिगादिदोसा परिचत्ता भवंति ॥ २३६४ ॥ बहिया जे साहू पट्टविज्जति ते इमेहिं गुणेहिं जुत्ता
पिम्मे दधम्मे, संबंधऽविकारिणो 'करणदखे ।
पडिवत्तीण य कुसले, तन्भूते पेसते बहिता || २३६५ ||
जेसि तो बाहिं च सयणसंबंधो अस्थि, अविकारी ण उन्भडवेसा, ण कंदप्यसीला भिक्खरगहादिfaforदक्खा, पडिवत्ती प्रतिवचनं तं प्रति कुशला वाहि खंधारी प्रागतो तत्थ जे जा उप्पणा, ते बाहि पेसिज्जति ॥ २२६५।।
१ क्रिरिय । २ भूमे ( पा० ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498