Book Title: Agam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
भायगाव २६८ - २७४ ]
पीठिका
आइले ति भंगेमु मासलहुं, ततोऽणंतरेसु तिसु पणगं, चरिमो सुद्धो कार्याणिफण्णं वा । लहुत्ति-लहुमापसेसणं ।
हवा हुंकाते य तलेण य उभएण य विसेसियव्वा मासा पाएगा य । जं च त्ति जं चतसकायणिफण्णं तं च दव्वं ॥ २७० ॥
संकप्पादिपदे परिद्वावणादि पदेसु इमो विही दट्टव्वो
णिक्कारणे प्रविधि, विधी य वा विकज्जे अविधि ण कप्पे । संकष्पादी तु पदा, कजंमि विधीए कप्पंति ॥ २७९ ॥
शिक्कारणे प्रविहिति पढमभंगो, विधीयत्ति वितितभंगो गहितो, णिक्कारणे विधीय त्ति वृत्तं भवति । कज्जेति प्रविहीए ण कप्पेति ततियभंगो गहितो । उवयुज्य यत्र युज्यंते तत्र भंगा योज्या । गता दप्पिया पडिसेवणा ॥ २७१ ॥
याणि कप्पिया भणति पच्छद्ध कंठं । णवरं च उभंगो गृहीतेत्यर्थः ॥ २७१ ॥
कि कज्ज, का वा विही, जेण णिद्दोसो भवति ? भण्णति
पाणादिरहितदेसे, असिवोमादी तु कारणा होज्जा ।
च्छितु बोलेतु मणा, व कुज संसत्तसंकप्पं ॥ २७२॥
पण इंद्रियादी, तेहि रहिम्रो वजितेत्यर्थः, को सो देसो ? तंमि देसे प्रसिव होज्जा, प्रोमोयरिया वा होजा, प्रादिसदातो प्रगाढरायदुटुं वा होज्न तु सद्दो अवधारणे । एवमादी कारणा जाणिऊण संजमविस मोत्तृणं असं जमविसयं गंतुकामा । ते य तत्थ प्रसंजमविए अच्छिउकामा मज्भेग वा बोलेउमणा कुर्यात् बेइं दिया दियाण संसत्तविसए गमणादिसंप्पं ॥ २७२ ॥
तत्थ जे ते बोलेउमणा तेसि पंथे गच्छंताणिमा जयणा
जं वेलं संसज्जति, तं वेलं मोत्तु णिभए जंति ।
सत्थे तु तलिय पिट्ठतो, अक्कंत थिरातिसंजोगा || २७३ ||
--
६५
--
वेति यस्मिन्कालेत्युक्तं भवति । पञ्चूस रज्भण्ह प्रवरण्हादीसु जं वेलं पंथो संसज्जति तं वेलं मोतु प्रसंसत्तवेलाए गच्छति त्ति वृत्तं भवति, णिभए एवं गच्छति । "सत्ये " उत्ति सभए सत्थेण गंतव्वं । "तलिय त्ति" उवाहणातो श्रवणयंति, सत्यस्स य पिट्ठतो वच्चति । श्रवकंतथिरादि-संजोग त्ति श्रवकंत जणवदेण, थिरा दढसंघयणा, "संजोग" त्ति सो य सत्यो प्रक्कतपण गच्छेजा श्रणक्कंतेण वा तत्थ जो प्रक्कतपण गच्छति तेण गंतव्वं, सो थिरसंघयणेसु वा श्रथिरसंघयणेसु वा गच्छेज्जा, जो थिरसंघयणेसु तेण गंतव्वं, सो सभए वा गच्छेज्जा णिभएण वा, णिब्भएण गंतव्वं, सो पुणो दिया वा गच्छेज्ज रानो वा, जो दिवा तेण गंतव्वं । एसो चेव प्रत्यो सोलसभंगविगप्पेण वा दट्ठव्वो । ते य इमे सोलस-भंगा
-
Jain Education International
श्रक्कं तथि रणिन्भत दिसतो एस पढमभंगो । श्रवकंतथिरणिब्भयरातो एस बितिय भंगो ।
एवं सोलसभंगा कायव्वा । एत्थ पढमभंगे श्रणुष्णा । सेसेसु पडिसेहो । एवं ता गच्छंताण जयणा भणिया
इमा पुण जत्थ सत्यो भत्तट्टातिरंधणणिमित्तं ठाति ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312