Book Title: Agam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 298
________________ सभाष्य-चूणिके निशीथसूत्रे प्रायश्चित्तद्वारम् - आचार्याह - न नैरर्थक्यं । कहं ? भण्णति - बहसो पच्छद्ध। "बहुसो" अगेगसो, वियार इत्ता वियारेऊण अकर्तव्या येऽर्थाः ते अवहारणीया असिवादिकारणेसु उप्पणे.सु जइ अण्णो णषि णाणातिसंधणोवानो तो, वियारेऊण प्रप्पबहुत्तं प्रधारणिज्जेसु प्रत्येसु प्रवर्तिव्यमित्यर्थः । अहवा - धारिज्जंतीति धारणिज्जा । के ते? भणंति, प्रत्था, ते य गाणदंसणचरित्ता, तेसु अवधारणिज्जेसु पत्तेसुअल्पबहुतं बहुसो विचारइता प्रवर्तितव्यमित्यर्थः ॥४५६।। पुनरप्याह चोदक - "णणु कप्पिया परि सेवं अणण्णायं प्रसेवंतस्स प्राणाभंगो भवति ?" आचार्याह जति वि य समणुण्णाता, तह वि य दोसो ण वज्जणे दिह्रो । दढधम्मता हु एवं, णाभिक्खणिसेव-णिद्दयता ॥४६०॥ जइ वि अकप्पियपडिसेवणा अणुण्णाता तहा वि वज्जणे प्राणाभंगदोसो न भवतीत्यर्थः । अणुण्णायं पि अपडिसेवंतस्य अयं चान्यो गुणो "दढधम्मया" पच्छद्धं । ण य अभिक्खणिसेवदोसा भवति, ण य जीवेसु गिद्दया भवति । तम्हा कप्पियपडिसेवा वि सहसादेव णो पडिसेवेज्जा ॥४६०॥ सा पुण कतमेसु पडिसेवियत्येसु कप्पिया पडिसेवणा भवति ? भण्णति - जे सुत्ते अवराहा, पडिकुट्ठा ओहो य सुत्तत्थे। कप्पत्ति कप्पियपदे, मूलगुणे उत्तरगुणे य ॥४६१॥ "जे सुत्ते अवराहा पडिकुट्ठा" अस्य व्याख्या - हत्थादिवातणंत, सुत्तं ओहो तु पेठिया होति । विधिसुत्तं वा ओहो, जं वा ओहे समोतरति ॥४६२।। "जे भिक्खू हत्थकभ्मं करेति करेंतं वा सातिज्जति," एयं हत्थकम्मसुतं भण्णति । एवं सुतं आदिकाउं जाव एगूणवीसइमस्स असे वायणासुनं। एतेसु सुत्तेसु जं पडिसिद्धं । "'प्रोहतो सुत्तत्थे" त्ति अस्य व्याख्या - ओहो तु पेढिया होति, अोहो निसीहपेढिया, तत्य जे गाहासुतेण वा प्रत्येण वा प्रत्या 'पडिसेविता। अहवा - विहिसुत्तं वा सुत्तं भणति, तं च सामातियादिविधिमुत्तं भण्णति, तत्थ जे प्रत्या पडिसिद्धा । अहवा-जंवा प्रोहे समोयरइ त्ति सो प्रोहो भण्णति - उस्सगो प्रोहोत्ति वुत्तं भवति । तत्थ सव्वं कालियसुत्तं प्रोयरति । तं सव्वं पोहो भण्णति । एयंमि पोहे जे प्रत्था सुर्तेण वा प्रत्येण वा "पडिकुट्ठा" णिवारिया इत्यर्थः, ते "कप्पंति" कप्पियाए, ते अववायपदेत्यर्थः । जे ते कप्पंति भववायपदेण ते "मूलगुणा वा उत्तरगुणा वादप्प-कप्प-पडिसेवाणं समासो वक्खाणं भणियं. ४६१॥४६२।।। १. गा०. ४६.१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312