SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भायगाव २६८ - २७४ ] पीठिका आइले ति भंगेमु मासलहुं, ततोऽणंतरेसु तिसु पणगं, चरिमो सुद्धो कार्याणिफण्णं वा । लहुत्ति-लहुमापसेसणं । हवा हुंकाते य तलेण य उभएण य विसेसियव्वा मासा पाएगा य । जं च त्ति जं चतसकायणिफण्णं तं च दव्वं ॥ २७० ॥ संकप्पादिपदे परिद्वावणादि पदेसु इमो विही दट्टव्वो णिक्कारणे प्रविधि, विधी य वा विकज्जे अविधि ण कप्पे । संकष्पादी तु पदा, कजंमि विधीए कप्पंति ॥ २७९ ॥ शिक्कारणे प्रविहिति पढमभंगो, विधीयत्ति वितितभंगो गहितो, णिक्कारणे विधीय त्ति वृत्तं भवति । कज्जेति प्रविहीए ण कप्पेति ततियभंगो गहितो । उवयुज्य यत्र युज्यंते तत्र भंगा योज्या । गता दप्पिया पडिसेवणा ॥ २७१ ॥ याणि कप्पिया भणति पच्छद्ध कंठं । णवरं च उभंगो गृहीतेत्यर्थः ॥ २७१ ॥ कि कज्ज, का वा विही, जेण णिद्दोसो भवति ? भण्णति पाणादिरहितदेसे, असिवोमादी तु कारणा होज्जा । च्छितु बोलेतु मणा, व कुज संसत्तसंकप्पं ॥ २७२॥ पण इंद्रियादी, तेहि रहिम्रो वजितेत्यर्थः, को सो देसो ? तंमि देसे प्रसिव होज्जा, प्रोमोयरिया वा होजा, प्रादिसदातो प्रगाढरायदुटुं वा होज्न तु सद्दो अवधारणे । एवमादी कारणा जाणिऊण संजमविस मोत्तृणं असं जमविसयं गंतुकामा । ते य तत्थ प्रसंजमविए अच्छिउकामा मज्भेग वा बोलेउमणा कुर्यात् बेइं दिया दियाण संसत्तविसए गमणादिसंप्पं ॥ २७२ ॥ तत्थ जे ते बोलेउमणा तेसि पंथे गच्छंताणिमा जयणा जं वेलं संसज्जति, तं वेलं मोत्तु णिभए जंति । सत्थे तु तलिय पिट्ठतो, अक्कंत थिरातिसंजोगा || २७३ || -- ६५ -- वेति यस्मिन्कालेत्युक्तं भवति । पञ्चूस रज्भण्ह प्रवरण्हादीसु जं वेलं पंथो संसज्जति तं वेलं मोतु प्रसंसत्तवेलाए गच्छति त्ति वृत्तं भवति, णिभए एवं गच्छति । "सत्ये " उत्ति सभए सत्थेण गंतव्वं । "तलिय त्ति" उवाहणातो श्रवणयंति, सत्यस्स य पिट्ठतो वच्चति । श्रवकंतथिरादि-संजोग त्ति श्रवकंत जणवदेण, थिरा दढसंघयणा, "संजोग" त्ति सो य सत्यो प्रक्कतपण गच्छेजा श्रणक्कंतेण वा तत्थ जो प्रक्कतपण गच्छति तेण गंतव्वं, सो थिरसंघयणेसु वा श्रथिरसंघयणेसु वा गच्छेज्जा, जो थिरसंघयणेसु तेण गंतव्वं, सो सभए वा गच्छेज्जा णिभएण वा, णिब्भएण गंतव्वं, सो पुणो दिया वा गच्छेज्ज रानो वा, जो दिवा तेण गंतव्वं । एसो चेव प्रत्यो सोलसभंगविगप्पेण वा दट्ठव्वो । ते य इमे सोलस-भंगा - Jain Education International श्रक्कं तथि रणिन्भत दिसतो एस पढमभंगो । श्रवकंतथिरणिब्भयरातो एस बितिय भंगो । एवं सोलसभंगा कायव्वा । एत्थ पढमभंगे श्रणुष्णा । सेसेसु पडिसेहो । एवं ता गच्छंताण जयणा भणिया इमा पुण जत्थ सत्यो भत्तट्टातिरंधणणिमित्तं ठाति । For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy