________________
सभाष्य-चूणिक निशीथसूत्र
। प्रायश्चित्तद्वारम् -
C४
इदाणिं सव्वदारावसेसं अण्णति - एवं पुण जत्य जत्थ दारे जुज्जइ तत्थ तत्थ घडावेयव्वं ।
वेण्टियगयगहणिक्खेवे, णिच्छुभणे आतवातो छायं च ।
संथारए णिसेजाए, ठाणे य णिसीयण तुयट्टे ॥२६॥ वेंटिय त्ति उवकरणलोली भण्ण इ, तीए गहणं करेति णिक्खेवं वा, तत्थ इमे सत्त भंगा -
पण पडिलेहेति ण पम जेति, २ण पडिलेहेति-पमज्जति
पडिलेहेति ण पमज्जति, पडिलेहेति पमज्जति "ज त पडिलेहितं पमज्जितं तं दुप्पडिलेहियं दुप्पमज्जियं
'दुष्पडिलेहियं-सुप्पमज्जियं, सुप्पडिलेहितं दुप्पमज्जितं एतेसु पच्छित्तं पूर्ववत् । सुपडिले हियं करेमाणस्स वि संघट्टणादिगिफण्णं पूर्ववत् -
खेलगिच्छभणे वि एवं चेव । प्रायवो उण्हं, प्रायववज्जा च्छाया, ततो प्रायवातो उवकरणं च्छायं संकामेति, एत्य वि अपमज्जमाणस्स: प्राणिविराहणा । कहं ? उहजोणिया सत्ता च्छायाए विराहिज्जति, छायाजोणिया वि उण्हे विराहिज्जति । अतो अपमज्जमाणस्स पाणिविराहगा। एवं संयारगे वि पमज्जंतस्स संघट्टादिणिप्फण्णं, अकरेमा णस्स य सत्तभंगा।
णिसज्जति सुत्तत्थाणं निमित्तं जत्थ भू-पदेसे णिसिज्जा कज्जति तत्थ पमजंतस्स संघट्टणादीयं प्रकरेमाणस्स य सत्त भंगा । ट गमिति का उस्सग्गट्ठाणं, तत्थ वि एवं चेव । णिसीयणं उवविसणट्ठाणं, तुयट्टणं सुवणट्ठाणं, एतेसु वि एवं चेव । पुढविसम्मिस्सिएसु जीवेसु एस पायच्छित्तविही भणितो ॥२६॥ इमो पुण उवक रणसम्मिस्सिय छप्पदिगादिसु विधी भण्णति -
परिट्ठावण-संकामण-पप्फोडण-धोन-तावणे अविधी ।
तसपाणमि चउविहे, णायव्वं जं जहिं कमति ।।२६६॥
छप्पदिगाप्रो परिवेति, वत्थाप्रो वत्थे संकामेति, जहा रेणुगुण्डियं १८फोडिज्जति एवं पप्फोडेति, छप्पया सडंतु ति, साडण णिमित्तं वा घोवणं करेति, उण्हे अगणीए वा तावेति । सव्वे सेतेसु पत्तेयं चउलहुग्रं । एवं ताव णिककारणगताणं । कारणे वि अविहि ति कारणगताणं पुण अविहीए संकामतस्स चउलहुयं, संघट्टणपरितावणउद्दवणणिप्फणं च ददुव्वं । तसपाणमिति तसकायग्रहणं, सो य तसक्कातो चउब्विहो इमोबेइंदिया, तेइंदिया, चउरिदिया, पंचिदिया । णायव्वं बोधव्वं, जे पायच्छित्तं, जहिं ति बेइंदियातिकाए, कमति घडति युज्यतेत्यर्थः । तं पुण परिट्ठावणादिदारेसु जहासंभवं जोएयव्वं । उदाहरणं मंकुण-पिसुकादयः' ॥२६६।। विटिय-ग्रहण-णिक्खेवदाराणं इमा पच्छित्त गाहा -
अप्पडिलेहऽपमज्जण, सुद्ध सुद्धण वेंटियादीसु ।
तिग मासिय तिग, पणए लहुगं कालतवोभए जं च ॥२७०॥
गतार्थाः । इमो अक्खरत्यो । अप्पडिलेह अप्पमज्जण त्ति सत्तभंगा गहिया, सुदं सुद्धेण ति जति वि पाणे ण विराहेति तहावि पायच्छित्तं, निक कारणा प्रसंजमविसयगमणातो। ते पुण सत्त भंगा वेटियादीसु त्ति ।
१ क्षुद्रकीटिविशेषाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org