SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिक निशीथसूत्र । प्रायश्चित्तद्वारम् - C४ इदाणिं सव्वदारावसेसं अण्णति - एवं पुण जत्य जत्थ दारे जुज्जइ तत्थ तत्थ घडावेयव्वं । वेण्टियगयगहणिक्खेवे, णिच्छुभणे आतवातो छायं च । संथारए णिसेजाए, ठाणे य णिसीयण तुयट्टे ॥२६॥ वेंटिय त्ति उवकरणलोली भण्ण इ, तीए गहणं करेति णिक्खेवं वा, तत्थ इमे सत्त भंगा - पण पडिलेहेति ण पम जेति, २ण पडिलेहेति-पमज्जति पडिलेहेति ण पमज्जति, पडिलेहेति पमज्जति "ज त पडिलेहितं पमज्जितं तं दुप्पडिलेहियं दुप्पमज्जियं 'दुष्पडिलेहियं-सुप्पमज्जियं, सुप्पडिलेहितं दुप्पमज्जितं एतेसु पच्छित्तं पूर्ववत् । सुपडिले हियं करेमाणस्स वि संघट्टणादिगिफण्णं पूर्ववत् - खेलगिच्छभणे वि एवं चेव । प्रायवो उण्हं, प्रायववज्जा च्छाया, ततो प्रायवातो उवकरणं च्छायं संकामेति, एत्य वि अपमज्जमाणस्स: प्राणिविराहणा । कहं ? उहजोणिया सत्ता च्छायाए विराहिज्जति, छायाजोणिया वि उण्हे विराहिज्जति । अतो अपमज्जमाणस्स पाणिविराहगा। एवं संयारगे वि पमज्जंतस्स संघट्टादिणिप्फण्णं, अकरेमा णस्स य सत्तभंगा। णिसज्जति सुत्तत्थाणं निमित्तं जत्थ भू-पदेसे णिसिज्जा कज्जति तत्थ पमजंतस्स संघट्टणादीयं प्रकरेमाणस्स य सत्त भंगा । ट गमिति का उस्सग्गट्ठाणं, तत्थ वि एवं चेव । णिसीयणं उवविसणट्ठाणं, तुयट्टणं सुवणट्ठाणं, एतेसु वि एवं चेव । पुढविसम्मिस्सिएसु जीवेसु एस पायच्छित्तविही भणितो ॥२६॥ इमो पुण उवक रणसम्मिस्सिय छप्पदिगादिसु विधी भण्णति - परिट्ठावण-संकामण-पप्फोडण-धोन-तावणे अविधी । तसपाणमि चउविहे, णायव्वं जं जहिं कमति ।।२६६॥ छप्पदिगाप्रो परिवेति, वत्थाप्रो वत्थे संकामेति, जहा रेणुगुण्डियं १८फोडिज्जति एवं पप्फोडेति, छप्पया सडंतु ति, साडण णिमित्तं वा घोवणं करेति, उण्हे अगणीए वा तावेति । सव्वे सेतेसु पत्तेयं चउलहुग्रं । एवं ताव णिककारणगताणं । कारणे वि अविहि ति कारणगताणं पुण अविहीए संकामतस्स चउलहुयं, संघट्टणपरितावणउद्दवणणिप्फणं च ददुव्वं । तसपाणमिति तसकायग्रहणं, सो य तसक्कातो चउब्विहो इमोबेइंदिया, तेइंदिया, चउरिदिया, पंचिदिया । णायव्वं बोधव्वं, जे पायच्छित्तं, जहिं ति बेइंदियातिकाए, कमति घडति युज्यतेत्यर्थः । तं पुण परिट्ठावणादिदारेसु जहासंभवं जोएयव्वं । उदाहरणं मंकुण-पिसुकादयः' ॥२६६।। विटिय-ग्रहण-णिक्खेवदाराणं इमा पच्छित्त गाहा - अप्पडिलेहऽपमज्जण, सुद्ध सुद्धण वेंटियादीसु । तिग मासिय तिग, पणए लहुगं कालतवोभए जं च ॥२७०॥ गतार्थाः । इमो अक्खरत्यो । अप्पडिलेह अप्पमज्जण त्ति सत्तभंगा गहिया, सुदं सुद्धेण ति जति वि पाणे ण विराहेति तहावि पायच्छित्तं, निक कारणा प्रसंजमविसयगमणातो। ते पुण सत्त भंगा वेटियादीसु त्ति । १ क्षुद्रकीटिविशेषाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy