________________
भाष्यगाथा २६२-२६७ ]
पीठिका
जा इति प्रणिद्दिट्टसरूवा चेट्ठा घेपति । अहवा "जा" इति कारणिककायक्रियाप्रदर्शनेत्यर्थः, कायक्रिया चेष्टा भण्णति । सव्वा असेसा । पावविणिवत्ती संजमो भण्णति । हेऊ कारणं । तु सद्दो अवधारणे । होइ भवति । समणाणं साहूणं ति वुत्तं भवति । इह पुण संसत्तुवस्सए पच्चक्खमसंजमकरी किरिया साहूणं भवतीत्यर्थः । तु सद्दो अवधारणे । वसहि ति दारं गतं ॥२६४॥ इदाणिं उवहि त्ति दारं -
छप्पति दोसा जग्गण. अजीर गेलण्ण तासि परितावे ।
अोदणपडिते भुत्ते, उड्ढं डउरातिया दोसा ॥२६॥ __ छप्पति त्ति जूमा भण्णंति, ताहि जत्थ सिए उहि संसजति तत्थ बह दोसा भवंति । ते इमेताहिं खज्जमाणो जग्गति, जागर माणस्स भत्तं ण जीरति, अजीरमाणे य गेलणं भवति, एत्थ गिलाणारोवणा मणियव्या।
___ अहवा ताहि खज्जमाणो कंडूयति, कंडूयमाणस्स खयं भवति, एवं वा गिलाणारोवणा। तासि परितावो त्ति तासिं छप्पयाणं कंडूडयमाणो परितावणं करेति, संघट्टति, उद्दवेइ वा। एत्थ तण्णिफणं पायन्द्रिनं दट्ठव्वं । इह पुवढे प्रायसंजमविराहणा दो वि दरिसिया। इना पुण प्रायविराहणा प्रोयणपडिते भुत्ते त्तिमोदणी कूरो तत्थ पडिया छप्पतिता, सो य योदणो भुत्तो, तंमि य भुत्ते उड्ढं भवति, डउयरं वा भवति, "उउयरं" जसोयरं भणति । उवहि ति दारं गयं ॥२६५।। इयाणि फलग-संथारे त्ति दारं
संसत्तेऽपरिभोगो, परिभोगामंतरेण अधिकरणं ।
भत्तोवधि संथारे, पीढगमादीसु दोसानो ॥२६६।। संसत्ते त्ति फलगसंथारेसु संसत्तेसु अपरिभोगो त्ति प्रभुज्जमाणेसु, परिभोगमंतरेणं ति परिभोगस्स अंतरं रेभोगमंतरं परिभोगाभावेत्यर्थः, अधिकरणं ति अपरिभुज्जमानं प्रधिकरणं भवति । कहं ? यतोऽभिधीयते ।
गाथा - "जं जुज्जति उवकारे, उवकरणं तं से होइ उवकरणं ।
___अतिरेगं अहिकरणं, अजयो य जयं परिहरंतो" ॥३६॥ भत्तोवहिसंथारे पीढगमादीसु दोसानो एते जे अधिकरणं ते भणिया। तु शब्दः दोसावधारणे ।।२६६॥ अहवा इमे दोसा -
संसत्तेसु तु भत्तादिएसु, सव्वेसिमे भवे दोसा ।
संघट्टादि पमजण, अपमजण सजघातो य ॥२६७॥ पुव्वद्धं कंठं । संघट्टादि त्ति संघट्टणं फरिसणं, "प्रादि" सहातो परितावणोदवणं एते, भत्तादिसु सव्वेसु संभवंति । पमज्जण ति संसत्ता सेज्जादी जति पमज्जति तो ते चेव संघट्टणादि दोसा भवंति, अपमज्जण ति जई ते सेज्जाती संसते ण पमज्जति तो सज्जघातो य ति सज्जो सद्यो वर्तमान एव प्राणिनां घातो भवतीत्यर्थः । च सद्दो समुच्चये । फलग-संथारय त्ति दारं गयं ॥२६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org