________________
६२
सभाष्य-चूणिके निशीथसूत्रे
[प्रायश्चित्तद्वारम् -
पंथो इमेहि संसत्तो मुइंगा पिपीलिया, उवइग समुद्देहिकाउ, मक्कोडगा कृष्णवर्णाः प्रसिद्धाः, संबुक्का अणट्ठिया मंसपेसी, दीर्घा पृष्टिप्रदेशे, आवर्तकडाहं भवति, क्वचिद्विषये पतितमात्रमेव 'भूमो जलं जलूकाभिः संसजति, सखणगा श्लक्ष्णा संखागाराः भवंति । एते मुइंगादी पाणा बहुजले विसए उभयकालं भवति, उड्डवासासु त्ति भणियं भवति । वासासण्णेय त्ति "वासा" वर्षाकालः, अासन्नमिति प्राप्तः वर्षाकाल एवेत्यर्थः, अहवा वर्षाकालो भद्दवदास य मासा, तस्सासण्यो पाउसकालो, तमि य पाउसकाले अहिणववुट्ठभूमीए णेगविहा प्राणिनो भवंतीत्यर्थः, 'च" पुरणे अकालवर्षबहुप्राणिसंमूच्र्छने वा । पंथे त्ति दारं गयं ॥२६॥ इदाणिं भत्ते ति दारं -
दधितक्कंबिलमादी संसत्ता सत्तुगा तु जहियं तु ।
मूइंगमच्छियासु य, अमेह उड्ढादि संसत्ते ॥२६२।। "दहि" पसिद्ध, “तवक" उदसी, छासि ति एगटुं, अंबिलं पसिद्धं, "अादि" सद्दामो प्रोदनमादी, एते जत्थ संसता प्रागंतुगेहिं तदुत्थेहि वा संसत्ता, सतुगा, तु शब्दो प्रागंतुक तदुत्थप्रागिभेदप्रदर्शने । जहियं तु त्ति"जहि" विसए, "तु" शब्दो अवधारणे, किं अवहारयति ? उच्यते, नियमा तत्र संजमविराधनेत्यर्थः । मूइंगा पिवीलिया, “मच्छिया" मक्षिका एव, मूइंगसंसते अमेहा भवति, मेहोवघातों भवतीत्यर्थः ; मच्छियासु संसत्तेसु उड्डे भवति, वमनमित्यर्थः । एसा प्रायविराहणा, “च" शब्दः संयमविराहणा प्रदर्शने । भत्ते त्ति दारं गतं ॥२६२।।
इदाणि सेज ति दारं - जत्थ सेज्जा संसज्जति तत्थिमाहिं चेट्टाहि ते पाणिणो वहेंति -
ठाण-णिसीयण-तुट्टण-णिक्खमण-पवेस-हत्थ-णिक्खेवो ।
उव्यत्तणमुल्लंघण,' चिट्ठा सेजादि-सूववेति ॥२६३।। ठाणं का उस्सगं, णिसीयणं उव-विसणं, तुयट्टणं सयणं, णिक्खमणं बहिया, पविसण अंतो, हलो सरीरेगदेसो, तस्स णिक्खेवो भूमीए, अहवा हत्थगो रयहरणं भणति, तं वा णिक्खवइ भूमीए, न आत्मावग्रहादित्यर्थः । उन्नत्तणं नाम परावर्तन । एगसेजाए उवविट्ठस्स तुयट्टस्स वा चिरं असमाणस्स जदा सरीरं दुक्खि उमारद्धं तदा परिवत्ति उमण्णहा द्वाति ति वुत्तं होइ। उल्लंघर्ण २एलुगस्स "प्रादि" सद्दामो संथारगस्स भित्तिफलगाण वा । एवमादिसु चेट्टासु ते संसत्तवसहीए पाणिणो वहति ॥२६॥
किं च जा एया ठाण-निसीयणादियानो चेट्टायो भणिया जाओ संजमकरीमो ता इच्छिज्जंति, ण इयरातो। जत्रो भण्पति -
जा चिट्ठा सा सव्वा, संजमहेउं ति होति समणाणं ।
संसत्तुवस्सए पुण, पच्चक्खमसंजमकरी तु ॥२६४॥ १ उध्वत्तण मुल्लंघादिकासु चेट्टासु उ वलि । २ देहली।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org