SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २५५-२६१ ] बत्तीसभंगक्रमेण फागस्स साहारणसरीरस्स प्रभावा अलाभेत्यर्थः, सचित्तं गृहाति । तथेदं वाक्यं “ श्रादीए बहुगुणं जं च" - प्रदीए बहु गुणंति सेसाण बहुगुणं जनयति करोतीत्यर्थः, "जं च त्ति" यद् द्रव्यं, सति सचिते जं दव्वं बहुगुणे करोति तं गेण्हति, परितं प्रणतं वा । न तत्र क्रमं निरीक्षतीत्यर्थः । ग्रहवा साहारणस्वभावात् यद्द्रव्यं बहुगुणतरं तमादीयते गृण्हतीत्यर्थः ॥ २५७ ॥ दणस्सतिकायस्स कप्पिया पडिसेवणा गता । गम्रो य वणस्सतिकायो । इदाणिं बेई दिया दिवसकाए दप्पिया पडिसेवणा भण्णति - १ ર पाठिका 3 ४ ६ संसत्तपंथ-भत्ते, सेजा उवधी व फलग - संथारे । संघट्टण परितावण, लहु गुरु अतिवातणे मूलं ॥ २५८ || दिदी तसेहिं संसज्जति पंयो, संसज्जति भत्तं, संसज्जति सेज्जा, संसज्जति उवही, संसज्जति फलहयं, संसज्जति संथारो । जंमि य विसए बेइंदिया दीहि पंथ-भत्ताती संसज्जति तत्थ जइ दप्पेण परिगमणं करेति तत्थिमेण विकलेणिमं पायच्छितं । इदं पश्चाद्धं व्याख्यानं - संघट्टणपरितावणे त्ति बेदियाईणं संघट्टणं करेइ, परितावणं करेइ, उद्दवणं करेति । लहुगुरु त्ति बेइंदिया संघट्टेति चउलहुयं परितावेति चउगुरुयं, उद्दवेति छल्लहु । ते इंदियाणसंघट्टणादिसु पदेसु च उगुरुगादि खगुरुगो द्वाति । चउरिदियण छल्लहुप्रादी छेदो द्वाति । पंचेंदियाण-संघट्टणे छगुरु, परितावणे छेदो, उद्दवणेऽतिवातणे मूलं ति पंचेंद्रियं व्यापादयमानस्य मूलेत्यर्थः ॥ २५८ || एसो चेव गाहापच्छद्धो प्रनेन गाथासूत्रेण स्पष्टतरोऽभिहितः, जो संकप्पे पदर्भिदण पंथे पत्ते तहेव श्रवण्णे | चत्तारि छच्च लहुगुरु सट्टाणं चैव श्रवण्णे || २५६|| inप इति गमभिपायं करेति, पदभिदणमिति गृहीतोपकरणो प्रयातः, पंथे त्ति संसत्तविषयस्स जो पंथो तं, पत्तो ति संसत्तविसयं प्राप्तः । तहेव श्रावणणे त्ति "तह" शब्दो पादपूरणे, "एव" शब्दो प्रायश्वित्तावधारणे, “प्रवष्णो" प्राप्तः कं प्राप्त ? उच्यते बेइंदियादिसु संघट्टणपरितावणउद्दवर्णामिति । बत्तारि छब लहु गुरु ति "लहूगुरु" शब्द: प्रत्येकं चत्तारि लहुगुरुए छच्च लहुगुरूए । ते चउरो पच्छित्ता संकप्पादिसु जहासंखेण जोएयव्वा । संकप्पे चउलहु, पदभेदे चउगुरु, पंचे छल्लहु, पत्ते छगुरु । सट्ठाणं चेत्र श्रावण्णेत्ति बेइंदिया ईण संघट्टणविकप्पं श्रावण्णस्स सट्टाणपच्छित्तं "च" पूरणे एवमवधारणे ॥ २५६॥ बिय तिय चउरो, पंचिदिएहिं धट्टपरितावउद्दवणे | चतुलहुगादी मूलं, एग दुगे तीसु चरिमं तु ॥ २६०॥ ६१ गतार्था: । नवरं - एग-दु-तीएसु चरिमं ति एवं पंचेंदियं वावादेति मूलं, दोसु प्रणवट्ठो । तिष्णि पंचेदिया दावादेति पारंचियं । "तु" शब्दो अभिक्खा सेवन प्रदर्शनार्थः । एसदारगाहा समासार्थेनाभिहिता ॥ २६० ॥ इदाणिं पंथे त्ति दारं व्याख्यायते मुग-उवयी - मक्कोडगा य संबुक्क जलुग-संखणगा । एते उ उभयकालं, वासासणे य णेगविघा || २६१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy