________________
सभाष्य-चूणिके निशीथसूत्रे
[प्रायश्चित्तद्वारम् -
_ जया पुण परित्ताणतमीससचित्ताणंतरेणा वि सोलसहं विगप्पाणं गच्छति तदा तलियाविभास त्ति "तलिया" गमणीतो भणति, "विमासा" जइ कंटकादीहिं पाउवघामो अस्थि तो तानो ण मुच्चंति, मह पत्थि तो तारो प्रवणेति । मग्गो त्ति पच्छित्तो णिब्भए गमणं करेति, परित्तीकृतेत्यर्थः । कत्त ति चमकं, जत्थ पुण अरण्णादिसु सत्थे सण्णिविटे थंडिलं ण भवे तत्थ कत्ति गोण दि-खुण्णे ठाणे ठाणादीणि करेंति, ठाणं उस्सग्गो, प्रादि सद्दातो मिसीयण-तुयट्टणाणि घेप्पंति । असती कत्तीए कप्पं काउं गोणाति खुणे ठाणे ठाणादीणि करेंति । असतिकप्पस्स गोणाति खुण्णे ठाणे ठाणादीणि करेंति । असतीखुण्णस्स पदेसेसु वि करेंति । पंथजयणाभिहिता ॥२५४|| इमाऽऽरुहणदारस्स अववायविही -
सावय तेणभया वा, पंथफिडिया पलंबकजे वा ।
दुरुहज च्छेदकरणं, पडिणीयाउट्ट-गीतेसु ॥२५॥
दुरुहेज ति । सावता सीहादि, तेहिं अभिभूतो रुक्खं दुरुहेज । सरीरोवकरणतेणा तब्भया वा रुक्खं दुरुहेज । पंथामो वा फिडिनो गामपलोयणनिमित्तं रुक्खं दुरुहेज । पलंबाण वा कज्जे रुवखं दुरुहेज्जा। इमो पुणच्छेयणद्दाराववातो। छेत्तो त्ति विदारणं, करणं क्रिया, तामपि कुर्यात् पडिणीयाउंटणणिमित्तं । पडिणीयस्साभिभवंतस्स पुरतो कयलिखंभादि वट्टिजति, भिगुडीविडंबियमुहो होऊण भणति-"जइ ण हासि, एवं ते सिरं कट्टियामि, जहेस कयलीखंभो," एवं कयकरणो करेति । अगीतेसु त्ति पलंबागि वा अगीतेसु विकरणाणि काऊणमाणिज्जति, एवं वा च्छेय-संभवो ।।२५५।। ताणि य पुण पलंबाणि इमाते जयणाए घेतल्वाणि -
फासुयजोणि परित्ते, एगट्टियऽबद्धभिन्नऽभिण्णे य ।
पट्टिए वि एवं, एमेव य होति बहुबीए ॥२५६।।
फासुग्रं ति विद्वत्थं, जीव उप्पतिढाणं जोणी भवति, परित्ता जोणी जस्स पलंबस्स तं भणति परित्त जोणी, परित्तं प्रणतं भवति । एगद्वि त्ति एगबीयं जहा अंबगो। प्रबद्धो अढिल्लगो जस्स तं भवद्धट्टियं, अनिष्पन्न मित्यर्थः । भिन्नमिति द्रव्यतो, भावतो नियमा तदभिन्नं, कहं ? उच्यते, फासुगग्रहण.त् । एस पढमभंगो व्याख्यातः । अभिण्णे य ति द्वितीयभंगग्रहणमेतत् । प्रबद्धट्ठिपडिवक्खो घेप्पाइ, बद्ध ट्ठिइए वि एवं, बद्धट्ठियग्रहणात् ततियच उत्थभंगा गहिया, एवं शब्दग्रहणात् जहा पढमवितियाण अंते भिण्णाभिणं एवं ततियच उत्थाण वि अंते भिण्णाभिण्णं कर्तव्यमिति । एगट्टियप्पडिवक्खो घेप्पति, एमेव य होति बहुबीए त्ति एवं बहुबीए वि नउरो भंगा । अबद्धबद्ध ट्ठिय भिण्णाभिण्णेहि कायबा । एते अट्ठा । अण्णे पत्तेयवणस्सतिपडिवक्खसाहारणेण अटु, एते सोलस । अणो फासुगपडिपवखे अफासुगगहणे सोलस । एते सव्वे बत्तीसभंगा हेट्ठतो णायन्वा ॥२५६॥
एमेव होति उवरि एगडिय तह य होति बहुबीए ।
साधारणस्सऽभावा आदीए बहुगुणं जं च ॥२५७॥ उरि रुक्खस्स एमेव बत्तीसं भंगा कायव्वा । एगट्ठिय तह य होति "बहुबीए त्ति" इमं पुण वयणं सेसाण फासुगजोणिपरित्तइयाण वयणाण सपडिवखाण सूयणत्थमभिहितं । ताणि य इमाणि फासुगजोणि परित्तो एगट्टिगा प्रबद्धभिण्ण सपडिवक्खा, एवं भंगा बत्तीसं, उरि साहारणस्स, भावत्ति मनेन अधोवरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org