________________
६६
वसति वा जत्थ, तत्य जयणा भणति
सभाष्य चूर्णि के निशीथसूत्र
ठाणणसीय तुयट्टण, गहितेतर जग्ग जतण सुवणं वा । श्रब्भासथंडिले वा, उवकरणं सो व अण्णत्थ ॥ २७४ ॥
ठाणं उस्सग्गो भणति णिसीयणं सवविसणं, तुयट्टगं निवज्जणं । गहितेणं ति उवकरणेणं, तस कायसंत पुढवीए गहितोवकरणा सव्वराई उस्सग्गेण ऽच्छति । श्रहण तरंति तो गहितोवकरणा चेव णिसण्णा सव्वराई प्रच्छति । श्रह तह वि ण सक्कति ताहे जयणाए गहितोत्रकरणा णिवज्जति । इयर त्ति उवकरणणिक्खेवो, जग्गंति गहिते शिक्खित्ते वा सव्वराति जागरणा कायन्त्रा । ग्रहण तरंति जागरिउं तो जयगा सोवणं वा । इमा जयणा - पडिलेहिश्र पमज्जिश्र उव्वत्तणा परावत्तणागु चणपसारणा कायव्वा । सुवणं पुण निद्दावसगमनइत्यर्थः । ग्रह २ सोवकरणस्स एवं थंडिलं ण होज्ज तो प्रभासथंडिले वा उत्रकरणं "अब्भासं " पच्चासणं, तत्थोवकरणं ठवयति, सो व अण्णत्थ "सोवति" साहू संवसति, " प्रण्णत्थ" त्ति थंडिलं
संबञ्जति ।। २७४ ।।
चोदग ग्रह - "सो य एवं पढियव्वे सो व किमर्थं पते " ?
आचार्याह
"वा" विकल्पप्रदर्शने, जति पच्चासणे थंडिलं णत्थि तो दूरे त्रिभिए कति उवकरणं । एसेव प्रत्थो जम्हा पुव्वं पुढविक्काए गतो तम्हा प्रतिदेसेण भासति
-
जह चेव पुढविमादी, सुवणे जतणा तहेव तसेसु ।
वरि पमज्जितु उवहिं, मोत्तृण करेंति ठाणादि ॥ २७५॥
जहा पुढविमादीसु सुवणे जयणा भणिया तहा तसेसु वि वत्तव्वा । णवरिं - विसेसो पुढवीए पमज्जणा णत्थि, सचित्तता पुढवीए, इहं पुण प्रच्चित्ता पुढवी, णवरं तससंसत्ता, ते तसे पमज्जिऊण तत्थ उवकरणं मोनूणं करेंति ठाणादी ।
तं पुण उवकरणं केरिसे ठाणे मोत्तव्वं ? भण्णति -
[ प्रायश्चित्तद्वारम् -
जत्थ तु ण वि लग्गति, उवड्गमादी तहिं तु वयंति ।
संसप्पएस भूतिं, पमज्जिउ चारठाणे वा ॥ २७६॥
त्यत्ति भू-पदेसे, तु सही थंडिलावधारणे, ण वि प्रतिषेधावधारणे लग्गंति कंबल्यादिषु, उवइग ति उहिया, सादि सद्दातो य घण्णकारिकमकटिकादय:, तहिं तु तत्र प्रदेशे उवकरणं स्थापयंतीत्यर्थः । अह पुण श्रनट्ठाणात बिलाओ वा प्रागंतूण, संसप्पगेसु ति संसप्पंती ति संसमगा उत्सरंति त्ति वृत्तं भवति, तेसु संसप्प भूमि पमज्जिऊणं ति जे तत्थ थंडिले पुब्वा गता ते पमज्जिउं ३ भूमि ददंती ति वक्कमेसं, छारठाणं वत्ति ग्रह समंततो उवयिगमादी संभवो होज्जा, ताहे खारट्ठाणं पडिलेहेउं तत्थ ठावयंतीत्यर्थः ॥ २७६ ॥
प्रक्कतथिरातिसंजोग त्ति इह वयणे सामण्णेण प्रक्कतथिरातिसंजोगा कता । तद्विशेषव्याख्याप्रतिपत्तिनिमित्तमुच्यते
Jain Education International
-
त्रितिय चउरो पंचिदिएस अक्कंत तह अणक्कते । थिरणिन्भतेतरेसु य संजोगा दिवसरति च ॥ २७७॥
१ निद्राग्रहणाय । २ गा. २७३ । ३ भूमि पमज्जिऊणं ।
For Private & Personal Use Only
www.jainelibrary.org