SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ भायगाथा २७५ - २७६ ] इंदिया संखणगमादी, तेइंदिया पिपीलियादी, चउरिंदिया गोपादी, पंचेंदिया मंडुक्कलियादी । एते जनपदेण श्रवकंता वा श्रणवकता वा थिरा वा णिब्भतो वा पहो होज्ज । इयरगहणा प्रथिर सब्भयगहणं । संजोगा दिवसरति च पूर्ववत् । णवरं पुव्वं बेइदिएसु प्रक्कत थिरणिब्भय दिवसतो, ततो पच्छाअवकंत प्रथिरणिभय दिवसो, तो पच्छा - श्रणक्कंतथिरणिम्भयदिवसतो, तम्रो पच्छा -- प्रणवकंतप्रथिरगिब्भयदिवसतो। एते चउरो भंगा। श्रष्णे एतेसु चैव द्वाणेसु रत्तीए चउरो भंगा । ऐते ग्रटु । तो पच्छा तेइ दिए एवं चैव श्रट्ठ । ततो पच्छा- चउरिदिएसु एवं चेत्र श्रट्ट । तम्रो पच्छा - पंचिदिएसु वि एवं चैव अट्ठ । एते चउरो अट्ठगा बत्तीसं भंगा जिन्भरण भणिया । ततो पच्छा - बेइंदियादिसु सभएण पुव्वकमेणेव प्रणे बत्तीस भंगा यव्वा । एते सव्वे चउसट्ठि । एस ताव कमो भणितो । इयरहा जत्थ जत्थ श्रप्पतरो दोसो तेण उक्कमेणावि गंतव्वं । एसा पंथे सद्वाणे य जयणा भणिया । थेत्ति दारं गतं ॥ २७७॥ 1 इदाणिं भत्तदार - जयणा भण्णति - पीठिका पत्ताणमसंसत्तं, उसिणं पउरं तु उसिण असतीए । सीतं मत्तग पेहित, इतरत्थ छुभंत सागरिए || २७८ || पत्ताणं जत्थ देसे भत्तपाणं संसजति, तं देसं पत्ताणं इमा जयणा - प्रसंसत्तं ति प्रसंसज्जिमदध्वं श्रोणादि जति पतमुहं तो गेण्हति । पउरं प्रभूतं, तु शब्दो पादपूरणे वक्खमाणविहि प्रदर्शने वा । "उसिणं" उन्हं तस्स असति प्रभावादित्यर्थः, अश्रो उसिणाभावा असंथरमाणा य सीतं गेहति । जतो भण्णति - सीतं मत्तगपेहियं "सीतं" सीयलं, "मत्तगो" तुच्छ भावणं, तत्थ तं सीयलं गेव्हिय, "पेहित" प्रत्युपेक्षय, " इतरत्य" त्ति पडिग्रहे छुभंति प्रक्षिपंति, तं पुण छुभंति असागरिए गृहस्थेनादृश्यमानेत्यर्थः । श्रसागरियग्रहणाच्च इदं ज्ञापयति-कदाचित् कमढगेपि गृह्यते, तत्र च गृहीतं परिग्रहे प्रक्षिप्यमानं सागारिकं भवति, श्रो असागारिके प्रक्षेतव्यमिति ।।२७८ || ग्रह मत्तगमादीहिं जं गहियं तं संसतं होज्जा, तस्सिमा परिद्वावणविही तिण वई भुसिरहाणे, जीवजढे चक्खुपेहिए णिसिंरे । मा तस्संसियघातो, ओदणभक्खी तसासीसु वा ॥२७६॥ ६७ - "तिणा" दग्भमाती, "बती" वाडी, भुसिरसद्दो एतेष्वेव प्रत्येकं । ग्रहवा तिणकटुसंकरो जत्थ तं सिरट्टाणं भणति । एते य तिणाती जति जीव-जढा जीववजिता इत्यर्थ: । तेसु तिणाइसु चक्खुपेहिएसु णिसिरे परित्यजेत्यर्थः । सा पुण णिसिरणा दुविहा- पुजकडा प्रकिरणा वा बीजवत् प्रागंतुगेसु पिपीलियादिसु परिणा संभवति, तदुत्थेसु किमिगादिसु पुंजकडा संभवति । चोदक ग्राह- किमर्थं तिणवतिमा दिसु परिट्ठविज्जति ? Jain Education International उच्यते - मा तस्संसितघातो "मा" इत्ययं शब्दः प्रकृतार्थावधारणे अविधिपरित्याग प्रतिषेध प्रदर्शने च, "तदि" त्यनेन भक्तं संबध्यते, “संसिता" आश्रिता "घातो" मरणं, तस्मिन्संसिता " तस्संसिता", ताण घातो "तस्संसितघातो" । केण पुण तस्संसितघातो भवेज्ज ? उच्यते, प्रोदणभक्खीत सासिसु वति श्रयणं जे भक्खयंति ते श्रोयणभक्खी सुणगादी, ते य प्रोदणं भक्स्वयंता जे तस्संसिया पिपीलिकादी ते वि भक्खयंति त्ति वृत्तं भवइ । पिपीलिकादि तसकाय असति For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy