SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १८ सभाष्य-चूणिके निशीथसूत्रे [प्रायश्चित्तद्वारम् - भक्खयंति जे ते तसासी, न प्रोदणभक्खी ति वुत्तं भवइ, प्रतो मा तेसु पोदणभक्खिसु तसासीसु वा धातिज्जति त्ति काउं वतिमातिसु परिढविजति । भत्त पति एसा जतणा भणिता ॥२७॥ जत्य पुण सत्तुगा संसज्जति तत्थिमा जयणा - तद्दिवसकताण तु, सत्तुगाणं गहिताण चक्खुपडिलेहा । तेण परं णववारे, असुद्ध णिसिरे (इ) तरे मुंजे ॥२८०॥ तु सद्दो अवधारणे । तद्दिवसकताण एव जवा भुग्गा पासा गजंतगे दलि. सहिणा सत्तुगा भणंति । तेति गहिताण पात्मीकृतानां चक्खुपडिलेहा भवतीत्यर्थः । चोदगाह - "णणु सच्चं चिय चदखुपडिलेहणा, को अभिप्पाम्रो जेण चवखुपडिलेहगहणं करेसि।" ? उच्यते, पिंडविसोही पडुच्च णत्थष्णा चक्खुवतिरिता पडिलेहा, इमो पुण से अभिप्पानो भायणत्थस्सेव चक्खुणा अवलोयणा चक्खुपडिलेहा, ण रयत्ताण विगप्पणावस्थाप्येत्यर्थः । तेण परं ति तद्दिवसकताण परमो दुदिवसातिकयाणं ति वुत्तं भवति, णववारे ति उक्कोसं णववारा पडिलेहा कायवा, असुद्धे ति जति णवहिं वाराहिं पडिलेहिज्जमाणा ण सुद्धा तो णिसिरे परित्यजेन् । इयरे भुजे ति इतरे जे सुद्धा नववाराए पारो वा ते भोक्तव्या इति ॥२८॥ कहं पुण सत्तुगाणं पडिलेहा ? भण्णति - रयत्ताणपत्तबंधे, परित्तुच्छल्लियं पुणो पेहे । ऊरणिया आगरा, ऽसति कप्परथेवेसु छायाए ॥२८॥ पत्तगबंधमइलीकरणभया रयत्ताणं पत्थरेऊण तस्सुवरि पत्तगबंध तंमि पत्तगबंधे, सत्तुगा पइरित्तु प्रकीर्य वाप्येत्यर्थः, उच्छल्लि ति एकपावें नयित्वा' जा तत्थ पत्तगबंधे ऊरिणिया लग्गा ता उद्धरित्तु कप्परे कज्जति. पुणो पेहंति, पुणो पतिरित्तुच्छल्लित्तु पुणो पेहिज्जति ति वुत्तं भवति । एवं णववारा । एसा सत्तुगपडिले हणविही भणिया । ऊरणीया प्रागर त्ति जा ऊरणिया पडिलेहमाणेण कप्परादिसु कता ताओ - प्रागरादिसु परिट्टवेयना । को पुण आगरो? भण्णति, जत्य घरट्टादिसमीवेसु बहुं जव भुसुट्ट सो प्रागरो भण्णति । असति ति तस्सागरस्सासति, कप्पर थेवेसु ति कप्परे थेवा सत्तुगा छोद्धणं तं कप्परं सीयले भू-पदेसे च्छापाए परिविज्जति ।।२८१॥ जत्थ पाणगं संसजति तत्थ पायामउसिणोदगं गेण्हति । पूतरगादिसंसत्तं च धम्मकरगादिणा गालिज्जति । जत्थ गोरस-सोवीर-रसगादीहिं संतति तत्थ तेसि अग्रहणं, सियग्गहियाणं वा परिट्ठवणविही जा परिद्वावणा णिज्जुत्तीए भणिया सा दट्ठवा इति । भत्त-पाणदारजयणा गता। इयाणि वसहिदारजयणा भण्णति - दोण्णि उ पमज्जणाओ, उडु मि वासासु ततिय मज्झण्हे । वसहि बहुसो पमज्ज व, अतिसंघट्टणहि गच्छे ॥२८२॥ जत्य वि वसही ण संसज्जति तत्थ वि दो वारा उडुबद्धिएसु मासेसु वसही पमज्जिजति पच्चूसे प्रवरण्हे य, वासासु एताप्रो चेव दो पमज्जणाओ, ततिता मझण्हे भवति । संसत्ताए पुण वसहीए "बहुसो १ नीत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy