________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandie अहियासेज्जा० ०-उदिन्नकम्मे खलु अयं पुरिसे उन्मत्तभूते तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोटेति वा णिभंछेति|| वा बंधति वा रूभति वा छविच्छेतं रेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणम (णं वा आ) च्छिंदति वा विच्छिंदति वा भिंदति वा अवहरति वा १ जक्खातिढे खलु अयं पुरिसे तेणमे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २ ममंचणं तब्भववेयणिजे कम्मे उतिन्ने भवति तेगमे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३ ममंचणं सम्ममसहमाणस्स अखममाणस्सअतितिक्खमाणस्सअणधितासेमाणस्स किं मन्ने जति ? एगंतसो मे पावे कम्मे कज्जति ४ ममंचणंसम्मंसहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जति ?. एगंतसो मे णिजरा कज्जति ५ इच्छेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्म सहेजा जाव अहियासेज्जा । पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा, तं०-खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरित वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा २ जक्खातिढे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममं च णं तब्भववेयणिजे कम्मे उदिन्ने भवति तेण मे एस पुरिसे जाव अवहरति वा ४ ममं च णं सम्म सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उदिन्ने २ परीसहोवसग्गे एवं सम्म सहिस्संति जाव अहियासिस्संति ५, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवगसग्गे सम्म सहेजा जावअहियासेज्जा ।४०९।पंच हेऊ पं००-हेन जाणति हेण पासति हेणबुज्झति हेणाभिगच्छति हे अन्नाणमरणं ॥श्रीस्थानाङ्ग सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal