Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं० - चंदे सूर सुक्के बुहे बहस्सती अंगारे सणिचरे केऊ ५ । ६१२ । अट्ठविधा तणवणस्सतिकातिया पं०नं० -मूले कंदे खंधे तया साले पवाले पत्ते पुष्फें । ६१३ । चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तं० - चक्खुमातो सोक्खातो अववशेवित्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता |भवति फासमाएणं दुक्खेणं असंजोगेत्ता भवति, चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं० चक्खुमातो सोक्खातो ववशेवेत्ता भवति चक्खुमतेणं दुक्खेणं संजोगेत्ता, भवति, एवं जाव फासामातो सोक्खातो० । ६१४ । अट्ठ सुहमा पं。तं०पाणसुहुमे १ पणगसुहुमे २ बीयसुहुमे ३ हरितसुहुमे ४ पुष्पसुहुमे ५ अंडसुहुमे ६ लेणसुहुमे ७ सिणेहसुहुमे ८ । ६१५ । भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई जाव सव्वदुक्खप्पहीणाई, तं० - आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते । ६१६ । पासस्स णं अरहओ पुरिसादाणीतस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं० -सुभे | अज्जघोसे वसिट्ठे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे । ६१७ । अट्ठविधे दंसणे पं० तं० -सम्महंसणे मिच्छदंसणे सम्माभिच्छदंसणे चक्खुदंसणे जाव केवलदंसणे सुविणदंसणे । ६१८ । अट्ठविधे अद्धोवमिते पं० तं० - पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा । ६१९ / अरहतो णं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकर भूमी दुवासपरियाते अंतमकासी । ६२० | समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पव्वाविता, तं० - वीरंगय वीरजसे ॥ श्रीस्थानाङ्ग सूत्रं ॥ १६८ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221