Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जाव सव्वेणवि एगे फासाई पडिसंवेदेस्संति । ७०६ । दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा तं० -आहारिज्जमाणे वा चलेजा|| परिणामेज्जमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ससिजमाणे वा चलेजा वेदेजमाणे वा चलेजा णिजरिज्जमाणे वा चलेजा विउविजमाणे वा चलेजा परियारिजमाणे वा चलेजा जक्खातिढे वा चलेजा वातपरिगते (प्र०परिग्गहे) वा चलेजा | १७०७ । दसहिं ठाणेहिं कोधुप्पत्ती सिया तं० -मणुन्नाई मे सद्दफरिसरसरूवगंधाइमवहरिसु १ अमणुन्नाई मे सद्दफरिसरसरूवगंधाई उवहरिंसु २ मणुण्णाइं मे सदफरिसरसरूवगंधाई अवहर३३ अमणुन्नाइं मे सद्दफरिसजावगंधाइं उवहरति ४ मणुण्णाई मे सद्द जाव अवहरिस्सति ५ अमणुण्णाई मे सद जाव उवहरिस्सति ६ मणुण्णाई मे सद्दजावगंधाई अवहरिसु वा अवहरइ वा अवहरिस्सति वा ७ अमणुण्णाई मे सद्द जाव उवहरिसुवा उवहरति वा उवहरिस्सति वा ८ मणुण्णामणुण्णाई सद्द जाव अवहरिसु अवहरति अवहरिस्सा उवहरिंसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवझायाणं सम्मं वट्टामि ममं च णं आयरियउवझाया मिच्छं पडिवन्ना १० १७०८ दसविधे संजमे पं०२० -पुढवीकातितसंजमे जाव वणस्सतिकाइयसंजमे बेइंदितसंजमे तेदितसंजमे चउरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे, दसविधे असंजमे पं० २०-पुढवीकातितअसंजमे आउ० ते३० वाउ० वणस्सति० जाव अजीवकायअसंजमे, दसविधे संवरे पं० त० सोतिंदियसंवरे जाव फासिंदितसंवरे मण० वय० काय० उवकरणसंवरे सूचीकुसग्गसंवरे, दसविधे असंवरे पं० २०सोतिंदितअसंवरे जाव सूचीकुसग्गअसंवरे । ७०९ । दसहि ठाणेहिं अहमंतीति थंभिज्जा, तं० -जातिमतेण वा कुलभएण वा जाव | ॥श्रीस्थानाङ्ग सूत्र ॥
| पू.सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221