Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie अणंतरावगाढा परावगाढा अणंतराहारगा परंपराहारगा अणंतरपज्जत्ता परंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं वेमाणिया २४, चउत्थीतेणं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं०१रयणप्यभाते पुढवीते जहत्रेणं नेरतिताणं दसवाससहस्साई ठिती पं० २ चउत्थीतेणं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाई ठिती पं०३ पंचमातेणं धूमप्यभाते पुढवीते जहन्त्रेणं नेइयाणं दससागरोवभाई ठिती पं०४ असुरकुमाराणं जहन्नेणंदसवाससहस्साई ठिती पं०, एवंजावथणियकुमाराणं १४ बाथरवणस्सतिकातिताणं उकोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० १६ बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाई ठिती पं०१७ लंतते कथ्ये देवाणं जहण्णेणं दस सागरोवमाई ठिती पं० १८१७५७ ॥दसहि ठाणेहिं जीवा आगमेसिभहत्ताए कम्भं पगरेंति, तं० -अणिदाणताते दिट्ठिसंपन्नयाए जोगवाहियत्ताते खंतिखमणताते जितिंदियताते अमाइल्लताते अपासत्थताते सुसामण्णताते पवयणवच्छल्लयाते पवयणउब्भावणताए ।७५८ । दसविहे आससप्पओगे पं०२० -इहलोगासंसप्पओगे परलोगासंसप्पओगे दुहतोलोगासंसप्यतोगे जीवियासंसप्यतोगे मरणासंसप्यतोगे काासंसप्यतोगे भोगासंसप्यतोगे लाभासंसप्यतोगे पूयासंसप्पतोगे सकारासंसभ्यतोगे । ७५९। दसविधे धमे पं०० -गामधमे नगरधभ्मे रखधमे पासंडधमे कुलधम्भे गणधम्मे संघधम्मे सुयधम्मे चरित्वम् अस्थिकायधम्मे । ७६० दस थे। पं०० -गामथे। नगरथे। स्टुथे। पसत्थारथे। कुलथे। गणथे। संघथे। जातिथे। सुअथे। परितायथे। । ७६१ । दस पुत्ता पं०० -अत्तते खेत्तते दिनते विण्णते उरसे मोहरे सोंडीरे संबुद्धे उव्यातिते धम्भंतेवासी | ॥श्रीस्थानाङ्ग सूत्र॥ २०३ | पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221