Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
उधार सीहासणवरगयमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे, ज समणे भगवं महावीरे एग महं घोररूवदित्तधरं तालपिसातं सुमिणे|| पातितं पासित्ताणं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे भूलाओ उग्धाइते, जंनं सभणे भगवं महावीर एगं महं सुशिलपक्खगंजाव पडिबुद्धेणंसमणे भगवं महावीरे सुक्कझाणोवगए विहरइ, जंणंसमणेभगवं महावीरे एगंमहं चित्तविचित्तपक्खगं जाव पडिबुद्धे तंणं समणे भगवं महावीरे ससमतपरसमयितं चितविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परवेति दंसेति निदंसेति उवदंसेति तं० -आयारं जाव दिट्ठीवायं, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाव पडिबुद्धे तं नं समणे| भगवं महावीरे दुविहं धम्म पण्णवेति, तं० -आगारथम च अणगारमंच, जंणं समणे भगवं महावीरे एगं महं सेतं गोवगं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउव्व्ण्णाइण्णे संधे तं० - समणा समणीओ सावगा सावियाओ, जंणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं० णं सभणे भगवं महावीरे चविहे देवे पण्णवेति, तं० -भवणवासी वाणमंतरा जोइसवासी वेमाणवासी, जण्णसमणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे तंणं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिन्ने, जाणं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्सअणंते अणुत्तरे जाव समुष्पन्ने, जणणं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसहसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इति०, जण समणे भगवं महावीरे ॥ श्रीस्थानाङ्ग सूत्र ॥
|२००
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221