Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निरयगती निरयविग्गहगई तिरियगती तिरियविगहगई एवं जाव सिद्धिगई सिद्धिविग्गहगती १७४५ दस मुंडा पं०० - सोतिंदितमुंडे|| जावफासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे १७४६ । दसविधेसंखाणे पं०० - परिकम् ववहारोरजू रासी कलासवन्ने योजावतितावति वग्गो घणो त तह वग्गवग्गोऽवि ॥१५६ ॥ प्यो त।७४७ । दसविधे पच्चक्खाणे पं०० - अणागयमतिकंत कोडीसहियं नियंटितं चेव सागारमणागारं परिमाणकडं निरवसेसं ॥१५७ ॥संकेयं चेव अद्धाए पच्चक्खाणं दसविहं तु ।७४८।। दसविहा सामायारी पं०० - इच्छा मिच्छा तहकारो, आवस्सिता निसीहिता आपुच्छणाय पडिपुच्छा, छंदणाय निमंतणा ॥१५८॥ उवसंपया य काले सामायारी भवे दसविहाउ ॥७४९ ॥समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहा एगंचणं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं पडिबुद्धे, एगंचणंमहं सुकिल्लपक्खगं पुंसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलं सुविणे पासित्ताणं पडिबुद्धे, एवं च णं महं दामदुगं सव्वरयणामयं सुभिणे पासित्ताणं पडिबुद्धे, एगंचणं महं सेतं गोवगं सुमिणे पासित्ताणं पडिबुद्धे, एगंचणं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महासागरं उम्मी(वीची सहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ताणं पडिबुद्धे,एगंचणंमहं दिणयरं तेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे,एगंचणं(गेणपा०)महं हरिवेरुलितवत्राभेणं नियतेणमंतेणंमाणुसुत्तरं पव्वतंसव्वतोसमंताआवेढियं परिवेढियंसुमिणेपासित्ताणं पडिबुद्धे,एगंचणं महं मंदरे पव्वते मंदरचूलियातो । ॥ श्रीस्थानाङ्ग सूत्र। पू. सागरजी म. संशोधि For Private And Personal

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221