SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं० - चंदे सूर सुक्के बुहे बहस्सती अंगारे सणिचरे केऊ ५ । ६१२ । अट्ठविधा तणवणस्सतिकातिया पं०नं० -मूले कंदे खंधे तया साले पवाले पत्ते पुष्फें । ६१३ । चउरिंदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तं० - चक्खुमातो सोक्खातो अववशेवित्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता |भवति फासमाएणं दुक्खेणं असंजोगेत्ता भवति, चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं० चक्खुमातो सोक्खातो ववशेवेत्ता भवति चक्खुमतेणं दुक्खेणं संजोगेत्ता, भवति, एवं जाव फासामातो सोक्खातो० । ६१४ । अट्ठ सुहमा पं。तं०पाणसुहुमे १ पणगसुहुमे २ बीयसुहुमे ३ हरितसुहुमे ४ पुष्पसुहुमे ५ अंडसुहुमे ६ लेणसुहुमे ७ सिणेहसुहुमे ८ । ६१५ । भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई जाव सव्वदुक्खप्पहीणाई, तं० - आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते । ६१६ । पासस्स णं अरहओ पुरिसादाणीतस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं० -सुभे | अज्जघोसे वसिट्ठे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे । ६१७ । अट्ठविधे दंसणे पं० तं० -सम्महंसणे मिच्छदंसणे सम्माभिच्छदंसणे चक्खुदंसणे जाव केवलदंसणे सुविणदंसणे । ६१८ । अट्ठविधे अद्धोवमिते पं० तं० - पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा । ६१९ / अरहतो णं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकर भूमी दुवासपरियाते अंतमकासी । ६२० | समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पव्वाविता, तं० - वीरंगय वीरजसे ॥ श्रीस्थानाङ्ग सूत्रं ॥ १६८ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy