Book Title: Agam 03 Ang 03 Sthanang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहिं संवच्छरेहिं वीतिक्कंतेहिं तेरसहि य पक्खेहिं | तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं भावणाते केवलवरनाणदंसणे समुप्पज्जिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरइए जाव पंच महव्वयाई सभावणाई छच्च जीवनिकायधम्मं देसेमाणे विहरिस्सति, से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं एगे आरंभठाणे पं०, एवामेव महापउमेऽवि अरहा समणाणं णिग्गंथाणं एवं आरंभट्टाणं पण्णवेहेति, से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं दुविहे बंधणे पं०त० - पेज्जबंधणे दोसबंधणे, एवामेव महापउमेऽवि अरहा समणाणं |णिग्गंथाणं दुविहं बंधणं पन्नेवेहिती, तं० पेज्जबंधणं च दोसबंधणं च, से जहानामते अज्जो ! मते समणाणं निग्गंथाणं तओ दंडा पं०त० -मणदंडे ३ एवामेव महापउमेऽवि० समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, तं० -मणोदंडं ३, से जहानामए एएणं अभिलावेणं चत्तारि कसाया पं०त० - कोहकसाए ४ पंच कामगुणे पं०त० - सद्दे ५ छज्जीवनिकाता पं० तं०- पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएण अभिलावेणं सत्त भयद्वाणा पं० तं० एवामेव महापउमेऽवि अरहा समणाणं | निग्गंथाणं सत्त भट्टाणा पन्नवेहिति, एवमट्ठ मयट्ठाणे णव बंभचेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति, से जहानामते अज्जो ! मते समणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा के सलोए बंभचेरवासे परघरपवेसे ( जाव) लद्भावलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेऽवि अरहा समणाणं निग्गंथाणं ॥ श्रीस्थानाङ्ग सूत्रं ॥ पू. सागरजी म. संशोधित १८७ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221