Book Title: Agam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi Gujarati
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣᎣ
जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री - घासीलालजी - महाराज
विरचितया सुधाख्यया व्याख्यया समलङ्कृतं
हिन्दी-गुर्जर-भाषाऽनुवादसहितम्
श्री - स्थानाङ्गसूत्रम् ॥ STHANANG
SUTRAM
(प्रथमो भागः )
नियोजक :
संस्कृत - प्राकृतज्ञ - जैनागमनिष्णात- प्रियव्याख्यानि - पण्डितमुनि- श्रीकन्हैयालालजी -महाराजः
प्रकाशकः
राजकोटनिवासी श्रेष्ठश्री रामजीभाई शामजी भाई वीराणी तत्प्रदत्त द्रव्यसाहाय्येन
प्रथमा - आवृत्तिः
प्रति १२००
A
अ० भा० श्वे० स्था० जैनशास्त्रोद्धार समितिप्रमुखः श्रेष्ठि- श्री शान्तिलाल - मङ्गलदास भाई - महोदयः
मु० राजकोट
विक्रम संवत्
२०२०
वीर- संवत् २४९०
मूल्यम् - रू० २०-०-०
ईसवीसन्
१९६४
h
Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 293