Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपोद्
बातः।
चूर्णिः ।
O
श्रावकधर्म-[ प्रतिः विश्लेषु पुस्तकभांडागारेषु, अन्यच्च-अस्याः प्राकृतभाषामयत्वम् , एतानि मुद्रापणे कारणानि, तोऽस्या मुद्रणमुचितम् । पञ्चाशक-II ___आगमादीनां वाचनया आर्यस्कंदिलं, आगमादीनां मुद्रापणशिलारोपणताम्रपत्रारोहणेन देवर्द्धिगणिक्षमाश्रमणं, ग्रन्थप्रथनेन च |
भवविरहरि स्मारकैः आगमोद्धारकाचार्यश्रीआनन्दसागरसूरीश्वरैर्विक्रमस्य पादोनविंशतितमशताब्यां ' श्रेष्ठीदेवचन्द्रलालभाई ॥१५॥
जैन पुस्तकोद्धारकफंडे' त्याख्या संस्था संस्थापिता, तयाऽनेके ग्रंथाः प्रकाशिताः, तया संस्थया मुनिगुणसागरोपदेशेनैषा प्रकाशयितुं निर्णीता, अस्या मुद्रणयोग्या प्रतिर्मुरुपादैः संशोधिताऽऽसीत् , तस्मादस्या मुद्रणं प्रारब्धम् , आगमोद्धारकाणामनन्यपट्टधरश्रुतस्थविरविद्याव्यासंग्याचार्यश्रीमाणिक्यसागरसूरीश्वरैर्दत्तसाहाय्याभ्यामस्माभ्यां संपादिता ।
अत्रोद्भूतानां प्रमाणानां यानि स्थलानि उपलब्धानि तानि प्रथमपरिशिष्टे ( ) इति संकेतपुरस्सरं दर्शितानि । केषांचित्प्रमाणानां संस्कृतानां प्राकृतं कृतमित्यनुमीयावहे । केषुचित् प्रमाणेषु पाठान्तराण्यपि सन्ति । प्रमाण-संज्ञा-साक्षिग्रन्थ-विशिष्टनामकथानां ज्ञापकानि परिशिष्टानि दर्शयित्वाऽयं ग्रन्थः शृङ्गारितः । ___ अस्मिन् संपादने यदि क्षतयस्तर्हि विद्वत्सज्जनाः शोधयन्तु ज्ञापयन्तु चेत्यभ्यर्थना । श्रेयोऽर्थिन इदं अन्थमुपयुज्यन्तु । इति शम्। वीर २४७७ विक्रम २००७ मितेऽन्दे
इति निवेदकोजेष्ठासितत्रयोदश्याम् रविवासरे
श्रमणसेवको, आगमोद्धारकश्रीआनन्दसागरसूरीश्वराणां शिशू दशाश्रीमालीधर्मशालायां पुण्यपत्तने (पूनापत्तने) अनानन्दौ कंचनविजयक्षेमंकरसागरौ ।
P
SARKARI
CA4%ECHASEECHECOM
॥१५॥
Jain Education Interi
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 218