Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपोद
श्रावकधर्मपश्चाशकचूर्णिः ।
घात:।
॥१३॥
AREASCIROCHECCASEARCAREOSEX
यद्यपि श्रीअभयदेवसूरिवरैः पञ्चाशकप्रकरणवृत्तावस्य (आद्यपञ्चाशकस्य) वृत्तिर्विहिता, सा च संस्कृतभाषानिबद्धा, तदपि श्रीआवश्यकचूर्णिगतदेशविरत्यधिकारगतां-" जारिसो जइ भेयो०॥ १॥" इति गाथामनुसृत्य यथा नवपदप्रकरणकारैर्नवद्वाराणि प्रतिपादितानि तथैव श्रीयशोदेवसूरिभिराधश्रावकधर्मपश्चाशकस्य नवद्वारप्रतिपादनपुरस्सरमियं प्राकृतभाषया चूर्णिर्विहिता। इत्थं अस्याः महत्प्रमाणता, एते चूर्णेः प्रयोजनं महत्त्वं च ।
चूर्णिकारैरादौ वृत्त्यनुसारित्वं ज्ञापयित्वाऽन्त्यभागे यानि शास्त्राणि चूर्णी मुख्यतया गृहीतानि तान्यपि प्रदर्शितानि; तद्यथा-"पंचा सगवित्तीओ आवस्सगसुत्तवित्तीचुन्नीणं । नवपयसावयपन्नत्तिमाइसत्थाण मज्झाओ ॥ १॥" इति, अनेन चूर्णिकारः स्वस्य ग्रन्थानुसारित्वं ज्ञापयति ।
आद्य( श्रावकधर्म )पञ्चाशकस्य विषयाः-मंगलं, श्रावकधर्मकथनप्रतिज्ञा( गाथा० १), श्रावकशब्दार्थः (२), सम्यक्त्वमतिचाराश्च (३-६), द्वादशव्रतानि (७), पञ्चानुव्रतान्यतिचाराश्च (८-१८), त्रीणि गुणव्रतान्यतिचाराश्च ( १९-२४), चत्वारि शिक्षाव्रतान्यतिचाराश्च (२५-३२), अतिचारवर्जनं ( ३३ ), उपायादि (३४-३८), व्रतानां कालमानं ( ३९ ), संलेखना (४०), श्राद्धनिवसनस्थानं ( ४१ ), श्राद्धदिनचर्या ( ४२-४९), मवविरहश्चे( ५० )ति ।
चूर्णेविषयाः-मंगलं चाणकरणप्रतिज्ञा च ( पृष्ठः १), सम्यक्त्वस्यैकादिप्रकाराः (९-१२), श्रद्धानादीनि (१३-१५), सम्यक्त्वलामे दृष्टान्ताः (१६-१८), यतनाः (१९), राजाभियोगादीनि (२०-२१), दृष्टादौ सम्यक्त्वलाभे दृष्टान्ताः ( २२-४३), अतिचाराः (४५-४९), द्वादशत्रतनामानि (४९-५१), पञ्चानामनुव्रतानां स्वरूपमतिचाराश्च ( ५२-८१), त्रयाणां मुणवतानां
CCESSOCICE CAREAM
॥१३॥
Jan Education
For Private
Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 218