________________
उपोद
श्रावकधर्मपश्चाशकचूर्णिः ।
घात:।
॥१३॥
AREASCIROCHECCASEARCAREOSEX
यद्यपि श्रीअभयदेवसूरिवरैः पञ्चाशकप्रकरणवृत्तावस्य (आद्यपञ्चाशकस्य) वृत्तिर्विहिता, सा च संस्कृतभाषानिबद्धा, तदपि श्रीआवश्यकचूर्णिगतदेशविरत्यधिकारगतां-" जारिसो जइ भेयो०॥ १॥" इति गाथामनुसृत्य यथा नवपदप्रकरणकारैर्नवद्वाराणि प्रतिपादितानि तथैव श्रीयशोदेवसूरिभिराधश्रावकधर्मपश्चाशकस्य नवद्वारप्रतिपादनपुरस्सरमियं प्राकृतभाषया चूर्णिर्विहिता। इत्थं अस्याः महत्प्रमाणता, एते चूर्णेः प्रयोजनं महत्त्वं च ।
चूर्णिकारैरादौ वृत्त्यनुसारित्वं ज्ञापयित्वाऽन्त्यभागे यानि शास्त्राणि चूर्णी मुख्यतया गृहीतानि तान्यपि प्रदर्शितानि; तद्यथा-"पंचा सगवित्तीओ आवस्सगसुत्तवित्तीचुन्नीणं । नवपयसावयपन्नत्तिमाइसत्थाण मज्झाओ ॥ १॥" इति, अनेन चूर्णिकारः स्वस्य ग्रन्थानुसारित्वं ज्ञापयति ।
आद्य( श्रावकधर्म )पञ्चाशकस्य विषयाः-मंगलं, श्रावकधर्मकथनप्रतिज्ञा( गाथा० १), श्रावकशब्दार्थः (२), सम्यक्त्वमतिचाराश्च (३-६), द्वादशव्रतानि (७), पञ्चानुव्रतान्यतिचाराश्च (८-१८), त्रीणि गुणव्रतान्यतिचाराश्च ( १९-२४), चत्वारि शिक्षाव्रतान्यतिचाराश्च (२५-३२), अतिचारवर्जनं ( ३३ ), उपायादि (३४-३८), व्रतानां कालमानं ( ३९ ), संलेखना (४०), श्राद्धनिवसनस्थानं ( ४१ ), श्राद्धदिनचर्या ( ४२-४९), मवविरहश्चे( ५० )ति ।
चूर्णेविषयाः-मंगलं चाणकरणप्रतिज्ञा च ( पृष्ठः १), सम्यक्त्वस्यैकादिप्रकाराः (९-१२), श्रद्धानादीनि (१३-१५), सम्यक्त्वलामे दृष्टान्ताः (१६-१८), यतनाः (१९), राजाभियोगादीनि (२०-२१), दृष्टादौ सम्यक्त्वलाभे दृष्टान्ताः ( २२-४३), अतिचाराः (४५-४९), द्वादशत्रतनामानि (४९-५१), पञ्चानामनुव्रतानां स्वरूपमतिचाराश्च ( ५२-८१), त्रयाणां मुणवतानां
CCESSOCICE CAREAM
॥१३॥
Jan Education
For Private
Personal Use Only