________________
SPECIRCC
श्रावकधर्मपञ्चाशकचूर्णिः ।
| उपोद| घातः।
॥१४॥
CAREERINCIENCE
स्वरूपमतिचाराश्च (८०-९२), चतुर्षु शिक्षाव्रतेषु सामायिकस्वरूपं (९३-९५), श्रमणश्राद्धानां शिक्षाया भेदः (९५-९७), सामायिकव्रतातिचारा देशावकाशिकस्य स्वरूपमतिचाराश्च (९८-१०२), पौषधव्रतविवरणं सामायिकस्त्रार्थः, भंगाः, पौषधविधिरतिचाराश्च (१०३११०), अतिथिसंविभागवतस्य स्वरूपमतिचाराश्च ( १११-११३), अतिचारकथनप्रयोजनं (११३-११७ ), संलेखनाश्राद्धैकादशप्रतिमाऽनशनालोचनासंस्तारकादीनि (११७-१४३), श्रावकसामाचारी संलेखनातिचाराश्च (१४३-१४६), श्राद्धदिनकृत्यानि (१४७१५० ), मनुष्यभवदुर्लभत्वे दृष्टान्ताः (१५१-१५६) चितविन्यासचारित्रपरिणामभवविरहाः (१५७-१५८), प्रशस्तिश्चेति (१५८)। ___अने-७४, ७५, ७६, ८०, ८५, ९४, १००, १०५, ११०, ११४, ११५, ११७, १२६, १५१, १५४ तमेषु पृष्ठेषु | ' अन्ने' इति पठित्वा पाठान्तराणि दर्शितानि ।
___ सामाचारी-'सामायारी'-९१, ९२, ९३, १०३, ११०, ११८ तमेषु पृष्ठेषु, 'सामायारीविसेसाओ'-१०३ तमे पृष्ठे, | 'सामायारीबहुत्ताओ'-१०९ तमे पृष्ठे, 'सामाइयसामायारी' ११०-तमे पृष्ठे, 'वुड्डभणिया सामायारी '-१११ तमे पृष्ठे, 'तदुचियसामायारी'-११८ तमे पृष्ठे, ' पुब्वायरियउवएसो'-८४ तमे पृष्ठे, चेत्यनेन ज्ञायते यचूर्णिकाराः 'सामाचारी' बहुमन्यन्ते । सामाचारी तु सुविहितैन्यैिव, न केनापि लंघयितुं शक्येति ।
अस्मिन् अन्थे (१०४ तमे पृष्ठे ) तुलादंडनायओ इत्येकः प्रायो न्यायः प्रदर्शितः । इयं चूर्णिश्चूर्णिकारैर्मण्डनरीत्यैव प्रायः प्रतिपादिता, कुत्रचित्स्थलेषु नन्वित्याशक्य तत्परिहारोऽपि कृतः । मुद्रापणप्रयोजनम्-यद्यपि श्राद्धधर्मप्रतिपादिका श्रावकप्रज्ञाप्याद्या मुद्रापिताः सन्ति तथाप्येषाऽद्यावध्यमुद्रिता, एतस्याश्च
ALSOCCASSACRECECCASCIENCE
॥१४॥
JainEducation intel
For Private Personal use only
A
w.jainelibrary.org