________________
उपोद्
बातः।
चूर्णिः ।
O
श्रावकधर्म-[ प्रतिः विश्लेषु पुस्तकभांडागारेषु, अन्यच्च-अस्याः प्राकृतभाषामयत्वम् , एतानि मुद्रापणे कारणानि, तोऽस्या मुद्रणमुचितम् । पञ्चाशक-II ___आगमादीनां वाचनया आर्यस्कंदिलं, आगमादीनां मुद्रापणशिलारोपणताम्रपत्रारोहणेन देवर्द्धिगणिक्षमाश्रमणं, ग्रन्थप्रथनेन च |
भवविरहरि स्मारकैः आगमोद्धारकाचार्यश्रीआनन्दसागरसूरीश्वरैर्विक्रमस्य पादोनविंशतितमशताब्यां ' श्रेष्ठीदेवचन्द्रलालभाई ॥१५॥
जैन पुस्तकोद्धारकफंडे' त्याख्या संस्था संस्थापिता, तयाऽनेके ग्रंथाः प्रकाशिताः, तया संस्थया मुनिगुणसागरोपदेशेनैषा प्रकाशयितुं निर्णीता, अस्या मुद्रणयोग्या प्रतिर्मुरुपादैः संशोधिताऽऽसीत् , तस्मादस्या मुद्रणं प्रारब्धम् , आगमोद्धारकाणामनन्यपट्टधरश्रुतस्थविरविद्याव्यासंग्याचार्यश्रीमाणिक्यसागरसूरीश्वरैर्दत्तसाहाय्याभ्यामस्माभ्यां संपादिता ।
अत्रोद्भूतानां प्रमाणानां यानि स्थलानि उपलब्धानि तानि प्रथमपरिशिष्टे ( ) इति संकेतपुरस्सरं दर्शितानि । केषांचित्प्रमाणानां संस्कृतानां प्राकृतं कृतमित्यनुमीयावहे । केषुचित् प्रमाणेषु पाठान्तराण्यपि सन्ति । प्रमाण-संज्ञा-साक्षिग्रन्थ-विशिष्टनामकथानां ज्ञापकानि परिशिष्टानि दर्शयित्वाऽयं ग्रन्थः शृङ्गारितः । ___ अस्मिन् संपादने यदि क्षतयस्तर्हि विद्वत्सज्जनाः शोधयन्तु ज्ञापयन्तु चेत्यभ्यर्थना । श्रेयोऽर्थिन इदं अन्थमुपयुज्यन्तु । इति शम्। वीर २४७७ विक्रम २००७ मितेऽन्दे
इति निवेदकोजेष्ठासितत्रयोदश्याम् रविवासरे
श्रमणसेवको, आगमोद्धारकश्रीआनन्दसागरसूरीश्वराणां शिशू दशाश्रीमालीधर्मशालायां पुण्यपत्तने (पूनापत्तने) अनानन्दौ कंचनविजयक्षेमंकरसागरौ ।
P
SARKARI
CA4%ECHASEECHECOM
॥१५॥
Jain Education Interi
For Private
Personel Use Only
www.jainelibrary.org